Book Title: Vardhaman Deshna Part 01
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 22
________________ श्रीवर्धमान १८॥ खंधावाररवेण, सपा पुट्ठीए आरामो, पहाविश्॥ अस्सुअमदिट्टपुष्व माता पिच्छइ तं का देशना। ॥८॥ विभं सव्वं ॥ ११८ ॥ खंधावाररवेणं, बुद्धा सा बालिया निअगवीश्रो । नणं दूरगया, विलोअए गयगणभएणं ॥ ११ ॥ घेणूण वालणत्थं, जावेसा धावए तो खिप्पं । पुट्ठीए आरामो, पहावित्रो दीसए तीसे ॥ १२०॥ तरुसाहासु निबद्धे, धावते कुंजरे अ तुरगे अ। दट्टणं नरनाहो, विम्हिअहिश्रो विचितेइ ॥ १२१॥ अस्सुअमदिहपुव्वं, अच्छरित्रं विज्जए किमेनं ति ? । हयगयकरहाइजुओ, जं आरामो पहावेइ ॥ १२२ ॥ तत्तो रायाऽऽदिट्ठो, दुहा पहाणो गवेसए जाव । ता पिच्छइ तं कन, पहावमाणं सउज्जाणं ॥ १२३ ।। मइमं मंती तत्तो, चित्ते चिंतेइ. नूणमेवाए। अपु(पु)वो कोऽवि महा--महिमा दीसेइ बा लाए ।। १२४ ॥ मंती भणेइ गंतुं, बाले ! महुराणणे ! वलसु पच्छा । नट्ठामो गावीओ, तुरिगं ाणेमि अहमेव ॥ १२५ ॥ | धावंतीइ तई तह, पहाविअं सव्वत्रो वणं चेव । जह महरायप्पमुहो, भयभीयमणो जयो जाओ ॥ १२६ ॥ तं नाऊणं बाला, राजादेशेन ततो हयगजकरभादयो मनुष्यैः | तरुशाखासु निबद्धाः शस्त्रादि प्रलम्बितं सर्वम् ॥ ११८ ।। स्कन्धावाररवेण बुद्धा सा बालिका निजगाः । नष्ट्वा दूरगता विलोकते गजगणभयेन ॥ ११९ ॥ धेनूनां वालनार्थ यावदेषा धावति ततः क्षिप्रम् । पृष्ठे आरामः प्रधावितो दृश्यते तस्याः ॥ १२० ॥ तरुशाखासु निबद्धान् धावतः कुञ्जरान् च तुरगान् च । दृष्ट्वा नरनाथो विस्मितहृदयो विचिन्तयति ॥ १२१ ।। अश्रुतमदृष्टपूर्वमाश्चर्य विद्यते किमेतदिति ? । हयगजकरभादियुतो यदारामः प्रधावति । १२२ ॥ ततो राजादिष्टो द्विधा प्रधानो गवेषयति यावत् । तावत् पश्यति तां कन्यां प्रधावन्ती सोद्यानाम् ॥ १२३ ॥ मतिमान् मन्त्री ततश्चित्त चिन्तयति नूनमेतस्याः । AL अपूर्वः कोऽपि महामहिमा दृश्यते बालायाः॥ १२४ ॥ मन्त्री भणति गत्वा बाले ! मधुरानने ! वल पश्चात् । नष्टा गास्त्वरितमान| याम्यहमेव ॥ १२५ ॥ घावन्त्यां त्वयि तथा प्रधावितं सर्वतो वनं चैव । यथा महाराजप्रमुखो भयभीतर्मना जनो जातः ।। १२६ ॥ ॥८॥ Jan Education Intallonal For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54