Book Title: Vardhaman Deshna Part 01
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 20
________________ श्री वर्धमान ॥७॥ त्तफलं सा जमीहेइ ॥ १०२ ॥ हो उ अलं मणवंछित्र - सिद्धी से तदुवरिं तम्रो तुरिअं । नंदणवणाभिरामो, आरामो निभियो तेण ॥ १०३ || विप्पसुचं तो तिअसो, भणइ सुए ! जत्थ त (ज)त्थ तं वयसि । सव्वत्तुफलसुमेहिं, भरियो तत्येत्र सो एही ॥ १०४ ॥ एअस्स पुप्फफलया, मणोहरा अमित्र अहिअरसा । मणवंछिअफलजाया, फलया सव्ये वि इह जाण ॥ १०५ ॥ नंदणवसुरीविव, तो तुम इह वणे रमिज्जाहि । वसणे पुत्ति ! सरे मं, इत्र कहिय गयो सुरो सहिं ॥ १०६ ॥ तत्तो हरिसिअवयणा, ससित्रयणा सा फलाई पुष्फाई | आसाइऊण तित्ति, पत्ता चितेर चित्तम्मि ॥ १०७ ॥ थेवेणुत्रयारेण वि, अहो फलं एरिसं मनं जायं । जे सव्वं उवयारं, कुणंति सि किं फलं होही १ ॥ १०८ ॥ अतिविम्यिनिग्रहियया, संझाए गिन्हिऊ‍ गावी । विज्जुप्पहा उध्धुट्टिय - दिव्वारामा गया सगिहं ॥ १०६ ॥ माऊ तो भणिया, सा वाला वच्छि ! भोअणं कुणासु । भवत्वलं मनोवाञ्छितसिद्धिस्तस्यास्तदुपरि ततस्त्वरितम् । नन्दनवनाभिराम आरामो निर्मितस्तेन ॥ १०३ ॥ विप्रसुतां ततस्त्रिदशो भणति सुते ! यत्र त (यत्र त्वं ब्रजसि । सर्वर्तुफलसुमैर्भृतस्तत्रैव स एष्यति ॥ १०४ ॥ एतस्य पुष्पफलानि मनोहराण्यमृततोऽधिकरसानि । मनोवाञ्छितफलजनकानि फलानि सर्वाण्यपीह जानीहि ॥ १०५ ॥ नन्दनवने सुरीव ततस्त्वमिह बने रमस्व । व्यसने पुत्रि ! स्मरेर्मामिति कथयित्वा गतः सुरः स्वगृहम् ॥ १०६ ॥ ततो हर्षितवदना शशिवदना सा फलानि पुष्पाणि । आखादयित्वा तृप्तिं प्राप्ता चिन्तयति चित्ते ॥ १०७ ॥ स्तोकेनोपकारेणाप्यहो ! फलमीदृशं मम जातम् । ये सर्वमुपकारं कुर्वन्ति तेषां किं फलं भविष्यति ? ॥ १०८ ॥ अतिविस्मितनिजहृदया सन्ध्यायां गृहीत्वा गाः । विद्युत्प्रभा ऊर्ध्वस्थितदिव्यारामा गता स्वग्रहम् ॥ १०९ ॥ मात्रा ततो भणिता सा Jain Education International For Private & Personal Use Only देशना । ॥ ७ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54