Book Title: Vardhaman Deshna Part 01
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 23
________________ पच्छा वलिया जणाणुकंपाए । तं ठाणं जाव गया, ताव समेत्रो स आरामो ॥ १२७ ॥ गावीओ प्राणीश्रा, निवाएसा श्रासवारवारेण । सत्थावत्यं सव्वं, तत्तो सिनं तहि जायं ॥ १२८॥ मंती भणेइ रायं, जं दिळं अपुरिमं महच्छरिअं । तं सव्वं एमाए, बालाए मुणसु माहप्पं ॥ १२६ ॥ अइमंजुललावन, रवमरूवं सुवमतावमं । तं कन्नं पिच्छतो, चिंतइ अइविम्हिनो राया ॥ १३०॥ कि सग्गा उरिया, अमरी पायालसुंदरी किं वा । किं खयरी किं लच्छी, १ हुं णायं माणुसी एसा ॥ १३१ ।। विनाउण कुमारि-तणं वणे तणुअलवखणेहि मणे । तीसे उवरि राया, रायं पकुणेइ निम्मायं ॥ १३२ ॥ निवभावं मंतृणं, मंती तं भासए इमं भद्दे ! । जिअसन्तुमिणं भूवं, कुणसु पई सहलसु सजम्मं ॥ १३३ ॥ जंपेइ तो बाला, का- IN तत् ज्ञात्वा बाला पश्चाहलिता जनानुकम्पया । तत्स्थानं यावद्गता तावत्समेतः स आरामः ॥ १२७ ॥ गाव आनीता नृपादेशादश्ववारवारेण । स्वस्थावस्थं सर्व ततः सैन्यं तत्र जातम् ॥ १२८॥ मन्त्री भणति राजानं यदू दृष्टमपूर्व महाश्चर्यम् । तत्सर्वमेतस्या बालाया जानीहि माहात्म्यम् ।। १२९ ।। अतिमञ्जुललावण्यां रमणीय (1) रूपां सुवर्णतनुवर्णाम् । तां कन्यां पश्यंश्चिन्तयत्यतिविस्मितो राजा ॥ १३०॥ किं स्वर्गादुक्तीर्णाऽमरी पातालसुन्दरी किं वा । किं खचरी किं लक्ष्मीः १ हुं ज्ञातं मानुषी एषा ॥ १३१ ॥ विज्ञाय कुमारीत्वं किल तनुलक्षणैर्मनसि । तस्या उपरि राजा रागं प्रकरोति निर्मायम् ॥ १३२ ॥ नृपभावं मत्वा मन्त्री तां भारते इदं भद्रे !| जितशत्रुमिम भूपं कुरु पतिं सफलय स्वजन्म ॥ १३३ ।। जल्पति ततो बाला, कृत्वाऽधो मुखं स्वलज्जया । युक्तमुक्तं त्वया पर १ किं असुरी व सूरी वा इति पाठान्तरम्. २ किमसुरी बा सुरी वा इति पाठान्तरम्. Jain Education int o nal For Private Porn Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54