Book Title: Vardhaman Deshna Part 01
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 26
________________ श्रीवर्षमान देशना। ॥१०॥ फलाई, जइ पुमं होइ अइविउलं ॥ १५० ॥ एवंविहसलावे, लोआणं नरवई सुणतो अ । संपत्तो सकलत्तो, निप्रभावासे सह| रिसेणं ।। १५१ ॥ दिव्वप्पभावो सो, आरामो सिं गिहोवरि ठियो अ। पुष्पप्पसायो वा, संसारे किं न संभवइ ? ॥१२॥ भुजंतस्स उ भोए, सद्धिं आरामसोहदेवीए । नरवइणो लीलाए, तस्स कियंतो गो कालो ॥ १५३ ॥ अह अगणिसम्मबंभणभज्जाए पुत्तिया तया जणिया । अइनिब्भरतारखं, संपत्ता सा अणुकमसो॥ १५४ ॥ माया तो सि चिंतइ, मरेइ आरामसोहिया जइवि । परिणइ निवो सुझं मे, तम्गुणरागाउलमणो सो ॥१५५ ॥ तत्तो सपत्तितणयं, मारेमीमं कोवुवायाओ । इय चिंतिऊण चित्ते, निभत्तारं भाइ एवं ॥ १५६ ॥ सामित्र ! सुणेसु वयणं, कयावि आरामसोहपुत्तिकए । वरमोअगाइभत्तं, किमवि पई पेसिणेव ॥ १५७ ॥ भट्टो भणेइ भद्दे !, तीसे नूणं न विजए किंचि । एसा कपूरेणं, गंडूसे कुणइ पुरसवसा पुलम् ॥ १५० ॥ एवंविधसंलापान लोकानां नरपतिः शृण्वन् च । संप्राप्तः सकलत्रो निजावासे सहर्षेण ॥१५१ ॥ दिव्यप्रभावतः स आरामस्तस्या गृहोपरि स्थितश्च । पुण्यप्रसादतो वा संसारे किं न संभवति ॥ १५२ ॥ भुझानस्य तु भोगान् सार्धमारामशोभादेव्या । नरपतेलीलया तस्य कियान (अपि) गतः कालः ॥ १५३ ।। अथाग्निशर्मबाह्मणभार्यया पुत्रिका तया जनिता । अतिनिर्भरतारुण्यं संप्राप्ता साऽ, नुक्रमशः ॥ १५४ ॥ माता ततस्तस्याश्चिन्तयति म्रियेत आरामशोभा यद्यपि । परिणयेत् नृपः सुतां मे तद्गुणरागाकुलमनाः सः ॥१५॥ ततः सपत्नीतनयां मारयामीमां कुतोऽप्युपायतः इति चिन्तयित्वा चित्ते निजभर्तारं भणत्येवम् ॥ १५६ ॥ खामिन् ! भृणु वचनं कदापि आरामशोभापुत्रीकते वरमोदकादिभक्तं किमपि त्वया प्रेषितं नैव ॥ १५७ ॥ भट्टो भणति भद्रे ! तस्या न्यूनं न विद्यते कि Jain Education International For Private Porn Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54