Book Title: Vardhaman Deshna Part 01
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 32
________________ श्री वर्धमान देशना ॥१३॥ जाओ । पसरति पिउघरम्नी, मुज्जो मा वजरेसु तुपं ॥ १७॥ धरिऊणं निग्रउअरे, छुरिअं सो बंभणो निवं भणइ । दाहामि बंभहच्चं, जइ न हु पेसेसु मह पुति ।। १९८॥ विनतो मंतीहिं, भूवो निव ! बंभणो इमो गहिलो । दाही इच्चं सच्च, पेससु देवि तो नाह ! ॥ १९६॥ महसामग्गि किच्चा, तो नरिंदेण पेसिया पत्ती । पुदि भट्टिणिए गिह-पच्छा किर खाणिो अग(व)डो ॥२०॥ तीए भूमियरम्नी, निपुत्ती ठावित्रा दिनो ताव । पत्तो महभूईए, सद्धि पारानसोहाए ॥ २०१॥ तत्थ ठिा निवदेवी, समए तिअसोवमं सुअं जणइ । साइजलजोगो जह, सुत्ती मुत्ताहलं विमलं ।। २०२ ॥ अन्नदिणे निवभज्जा, कत्यवि पगयम्मि पेसवम्गम्मि । वुचिंताए चलिया, सहसा सद्धिं विमाऊए । २०३ ॥ दट्टणं सा कूवं, गिहपिढे मायरं इमं भणइ । माय ! किम पतेः कदापि भार्याः । प्रसुवते पितृगृहे भूयो मा कथय त्वम् ॥ १९७ ॥ धृत्वा निजोदरे छुरिकां स ब्राह्मणो नृपं भणति । दास्यामि ब्रह्महत्यां यदि न हि प्रेषयेर्मम पुत्रीम् ।। १९८ ॥ विज्ञप्तो मन्त्रिभिभूपो नृप ! ब्राह्मणोऽयं अहिलः । दास्यति हत्यां सत्यं प्रेषय देवीं | ततो नाथ ! ॥ १९९ ॥ महासामग्री कृत्वा ततो नरेन्द्रेण प्रेषिता पत्नी । पूर्व भट्टिन्या गृहपश्चात् किल खानितोऽग. (वटः) ॥२०॥ NI तया भूमिगृहे निजपुत्री स्थापिता हिनस्तावत् । प्राप्तो महाविभूत्या, सार्धमारामशोभया ॥ २०१ ॥ तत्र स्थिता नृपदेवी समये त्रिद शोपमं सुतं जनयति । स्वातिनलयोगतो यथा शुक्तिर्मुक्ताफलं विमलम् ॥ २०२ ॥ अन्यदिने नृपभार्या कुत्रापि प्रगते प्रेष्यवर्गे । वपुश्चिन्ताये चलिता सहसा सार्धं विमात्रा ।। २०३ ॥ दृष्टवा सा कूपं गृहटष्टे मातरमिदं भणति । मातः किमर्थ कूपो विहितः सा भणति १ पवसति पाठान्तरम्. २ प्रवसन्ति, पाठान्तरे. ३ भया. - ॥ १३ ॥ Jan Education Intallonal For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54