Book Title: Vardhaman Deshna Part 01
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
राया भणेइ खिप्पं, आणेहि दिअंस आगो तत्तो । आसिब्वायगपुव्वं, निवपुरओ तं घडं मुअइ ॥ १७४॥ कुसलपिअपसि
पुवं. राया तं भणइ दिअ ! किमेयं ति?। निपुत्तिकए मोअग-निवो इमो आणिो अमए ॥ १७५ ।। माऊइ मोहवसयो. समोअगा पेसिया इहं अत्थि । सो तुट्ठो तं घडयं, पेसइ राणीगिहे तुरिअं ॥ १७६ ।। सकारिय तं वत्था-हरणपयाणाउ बंभणं निवई । आरामसोहदेवी-गिहे सयं पमुइओ पगो॥१७७॥ देवी तो सुहासण-निप्सन्नयं नरवई इमं वयइ । दिज्जइ जइ निअदिट्ठी, उग्घाडिज्जड इमो घडओ ॥ १७८ ।। देवाणुपिए ! ताक्ग-ठाणे मह विज्जए ण कोवि जणो । निइच्छाए मोअग-घडमुग्याडेसु तो खिप्पं ॥ १७६ ॥ जावुग्घाडेइ घडं, तावुच्छलियो स कोऽवि महगंयो । नरदुल्लहेण जेणं, वासहरं वासियं सव्वं ॥१८॥
आगतस्तव द्वारे । यदि भवत्यादेशो दर्शनमनघं करोत्येषः ।। १७३ ॥राजा भणति क्षिनमानय द्विज, स आगतस्ततः । आशीर्वादपूर्व नुपपुरतस्तं घटं मुञ्चति ॥ १७४ ॥ कुशलप्रियप्रश्नपूर्व राजा तं भणति द्विज ! किमेतदिति । निजपुत्रीकृते मोदकनिपोऽयमानीतश्च मया ॥ १७५ मात्रा मोहवशतः सुमोदकाः प्रेषिता इह सन्ति । स तुष्टस्तं घटकं प्रेषयति राज्ञीगृहे त्वरितम् ॥ १७६ ॥ सत्कृत्य तं वस्त्राभरणप्रदानादू ब्राह्मणं नृपतिः । आरामशोभादेवीगृहे स्वयं प्रमुदितः प्रगतः ॥ १७७ ॥ देवी ततः सुखासननिषण्णं नरपतिमिदं वदति । दीयते यदि निजदृष्टिरुघाट्यतेऽयं घटकः ॥ १७८ ॥ देवानुप्रिये ! तावकस्थाने मम विद्यते न कोऽपि जनः । निजेच्छया मोदकघटमुद्घाटय ततः क्षिप्रम् ॥ १७९ ॥ यावदुद्घाटयति घटं तावदुच्छलितः स कोऽपि महागन्धः । नरदुर्लभेन येन वासगृहं वासितं सर्वम्
For Private
Jain Education International
www.jainelibrary.org
Personel Use Only

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54