Book Title: Vardhaman Deshna Part 01
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 18
________________ देशना । श्रीवर्धमान । घरइ । तं माहप्पं जाणसु, उवयारपराण लोयाणं ॥८७॥ यदुक्तम्- बिहुलं जो अवलंबइ, आवइपडियं च जो समुद्धरइ । सरणागयं च रक्खइ, तिहि तेसु अलंकिया पुहवी ॥ ८॥ इन मंतूण निअंके, संठाविन झत्ति में महाभाए ! । उत्तरवत्थेण तुम, संगोविज्जासि भयभीयं ॥ ८६ || सुकयं न कयं पुचि, मए तयो दक्खित्रा अहं जाया । इन्हि जइ न करिस्सं, परलोए कह सुह होही.१॥६० ॥ इअ चिंति सा बाला, अप्पाणं निभयं करित्ता य । तं सप्पं जावंके, ठावित्र वत्येण गोवेइ ॥ ११ ॥ ताव इमे गारुडिया, पृट्ठीए चेव आगया तत्थ । बालं भणंति दिवो, जतो सप्पो तए कोवि ? ॥ १२॥ भणइ तो विष्पमुभा, छइउण मुहं निअं इहं सुत्ता। किंपि अहं न मुगणेमी, पुच्छह तं च गारुडिया !॥ १३ ॥ तं सोऊण वराया, ते सव्ये संलवति अन्नुनं । कसिण फणिदंसगोणं, किं चिटइ दारिया एसा ॥ १४ ॥ तत्तो समंतयो से, पासाओ पिट्ठो पुरो सम्मं । पालोइऊण | सकलं विपुलावलयमद्यापि शीर्षण फणिपतिधरति । तत माहात्म्यं जानीहि उपकारपराणां लोकानाम् ।। ८७ ॥ विधुरं योऽवलम्बते आपत्पतितं च यः समुद्धरति । शरणागतं च रक्षति त्रिभिस्तैरलइक्ता पृथ्वी ॥८॥ इति मत्वा निजाङ्के संस्थाप्य झटिति मां महाभागे ।। उत्तरवस्त्रेण त्वं संगोपय भयभीतम् ॥ ८९॥ सकृतं न कृतं पूर्व मया ततो दुःखिता ऽहं जाता । इदानीं यदि न करिष्ये परलोके कथं सुखं भविष्यति ॥ ९॥ इति चिन्तयित्वा सा बाला ऽऽत्मानं निर्भयं कृत्वा च । तं सर्प यावदके स्थापयित्वा वस्त्रेण गोपयति ॥ ९१ ॥ तावदिमे गारुडिकाः पृष्ट्या चैवागतास्तत्र । बालां भणन्ति दृष्टो यान् सर्पस्त्वया कोऽपि ॥९२॥ भणति ततो विप्रसुता छादयित्वा मुखं निजमिह सुप्ता । किमप्यहं न जानामि यत् एच्छथ तच्च गारुडिकाः ! ॥९३ ॥ तत् श्रुत्वा वराकास्ते सर्व सलपन्तेऽन्योऽन्यम् । कृष्णफणिदर्शनेन किं तिष्ठति दारिकैषा ? ॥९४ ॥ ततः समंततस्तस्याः पार्श्वतः पृष्ठतः पुरः सम्यक् । आलो JainEducation International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54