Book Title: Vardhaman Deshna Part 01
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
देशना।
श्रीवर्धमान
च तं चेव ॥ ७० ॥ विउलकणगाइपुमं, गवक्खसयसत्तभूमिसंपन्न । वरगेहिणीविरहिअं, गेहंपि न सोहमावहइ ॥७१॥ इस वुत्तणं तेणं, परिणीया कापि कामिणी जाया। सुहलालसाऽलसा सा, गिहकजं किंपि न कुणेई ॥७२॥ विज्जुप्पहावि चिन्तइ, घिद्धी मे पुव्वकम्पपरिणामो । काऊणं पायोवरि, पायं एसावि चिठेइ ॥ ७३ ॥ इकं पिउणो कज, बीअं माऊड
आगयं अज्ज । हा! केवइए कडे, पडियामि(म्हि)सकम्मदोसेणं ॥७४॥ दिवसम्मि भोअणसुहं, निद्दासुक्खं च नेव रयणीए । चिंताउरचित्ताए, ण कइआवि मए समणुभूअं ॥ ७५ ॥ इअ कसिणकिलेसेहि, गम्मन्ती सयलवासरे चेव । सा बारसवारसिया, संजाया गयमयमाया ।। ७६ ॥ गावीचारणहेऊ, संपत्ता अन्नया य वणमज्झे । सुच्छायतरुतलम्मी, सुत्ता सा चिट्टए जाव ॥७७॥ महकानो कन्हरुई, भयभीमो रत्तलोअणच्छाओ। सिग्धगई से पासे, तावेगो आगो भुअगो ॥ ७८ ॥ उहाडिऊण तत्तो, तं ति । पुत्रि ! त्वं यजल्पसि सुयुक्तियुक्तं च तच्चैव ॥ ७० ॥ विपुलकनकादिपूर्ण गवाक्षशतसप्तभूमिसम्पन्नम् । वरगेहिनीविरहितं गेहमपि न शोभामावहति ॥ ७१ ॥ इत्युक्त्वा तेन परिणीता काऽपि कामिनी जाया । सुखलालसाऽलसा साँ गृहकार्य किमपि न करोति ॥ ७२ ॥ विद्युत्प्रभाऽपि चिन्तयति धिग्धिग् मे पूर्वकर्मपरिणामः । कृत्वा पादोपरि पादमेषाऽपि तिष्ठति । ७३ ॥ एकं पितुः कार्य द्वितीयं मातुरागतमद्य । हा ! कीदृशे कष्टे पतिताऽस्मि स्वकर्मदोषेण ॥ ७४ ।। दिवसे भोजनसुखं निद्रासुखं च नैव रजन्याम । चिन्तातरचित्तया न कदापि मया समनुभूतम् ।।७५॥ इति कृत्स्नक्लेशैर्गमयन्ती सकलवासरान् चैव । सा द्वादशवार्षिका संजाता गतमदमाया ।। ७६ ॥ गोचारणहेतोः सम्प्राप्ता ऽन्यदा च वनमध्ये । सुच्छायतरुतले सुप्ता सा तिष्ठति यावत् ॥ ७७॥ महाकायः कृष्णरुचिर्भयभीतो रक्तलोचनच्छायः । शीघ्रगतिस्तस्याः पार्थं तावदेक आगतो भुजगः ॥ ७८ ॥ उत्थापयित्वा ततस्तां बालां बालभावो
॥
५
Jan Education Intallonal
For Private Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54