Book Title: Vardhaman Deshna Part 01
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 17
________________ वालं बालभावउम्मुकं । सणि सो बजरि, आरंभइ मणुप्रभासाए ॥ ७९ ॥ नागकुमाराहिडिअ-देहो इह काणणम्मि कयगेहो । निवसामि सुहेणं चित्र, पुणवसेणित्तियं कालं ॥ ८० ॥ पावोदएण केणवि, गारुडिया अज्ज आगया इत्य । मह निग्गहणोवायं, कुणमाणा ते मए नाया ॥८१॥ अच्चंतं भयभीओ, नट्टणं सरणमागओ तुझ | इंति मह पुछिलग्गा, गारुडिया पावकम्मरया ।। ८२ ॥ चित्तूण ममं एए, करंडियासंगयं करिस्संति । तेण महाकडेणं, मह अप्पा केरिसो होही ॥३॥ तत्तो रक्खसु रक्खसु, तुमं ममं एरिसेहि पावेहिं । अइविउलं पुस्मफलं, परोवयारस्स तुह होउ ।। ८४॥ निवडणसीलायो सया, समलाओ जइ इमाउ देहाओ । उवयारो न करिज्जइ, कस्सवि कह तस्स कि सारं ? ॥८५॥ काले कुणंति उदयं, रविससियो जलहरा य वरिसंति । जं मजायं जलही, न मुअइ जलणो सुहं जलइ ॥ ८ ॥ सयलं विउलावलयं, अज्जवि सीसेण फणिवई न्मुक्ताम् । शनैः स व्याहर्तुमारभते मनुजभाषया ॥ ७९ ॥ नागकुमाराधिष्ठितदेह इह कानने कृतगेहः । निवसामि सुखेनैव पुण्यवशेनैतावन्तं कालम् ॥ ८० ॥ पापोदयेन केनापि गारुडिका अद्य आगता अत्र । मम निग्रहणोपायं कुर्वाणा ते मया ज्ञाताः ॥ ८१ ॥ अत्यन्तं भयभीतो नंष्ट्वा शरणमागतस्तव । आयान्ति मम पृष्ठिलग्ना गारुडिकाः पापकर्मरताः ॥ २॥ गृहीत्वा मामेते करण्डिकासंगतं करिष्यन्ति । तेन महाकष्टेन ममात्मा कीदृशो भविष्यति ।। ८३ ॥ ततो रक्ष रक्ष त्वं मामीडशेभ्यः पापेभ्यः । अतिविपुलं पुण्यफलं परोपकारस्य तव भवतु ॥ ८४ ॥ निपतनशीलात् सदा समलात् यद्यस्माद् देहात् । उपकारो न क्रियते कस्यापि कथय तस्य कः सारः ॥ ८५ ॥ काले कुरुतः उदयं रविशशिनौ जलधराश्च वर्षन्ति । यत् मर्यादां जलधिन मुञ्चति ज्वलनः सुखं ज्वलति ।। ८६ ॥ १ करंडिगुत्तीगयं इति वा पाठः । Jan Education intonal For Privat p anuse only www.jainelibrary.org

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54