Book Title: Vardhaman Deshna Part 01
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
तं चिय, परिणमई तम्मि कालम्मि ।। ६२ ॥ मूरुदए काऊणं, पमज्जणालिंपणादि सा ततो । घेणूण चारणत्यं, जाइ बहि गामश्रो असइं ॥ ६३ ॥ मज्झन्हे गावीओ, आणि गोदोहणाइनं किच्चा । दाउं पिउणो भत्तं, तयणु सयं भुंजए एसा ॥ ६४ ॥ चारित्र वणम्मि गाओ, संझाए निजगिहम्मि गंतूणं । सा पायोसिअकम्मं, कुणेइ खेअं गयावि सया ॥६५॥ जह इहलोइत्रकम्म, अइगुरुअं दूसहं कुणइ जीवो । तह परलोइअकज्जं, कुणमाणो णो दुही होइ ॥ ६६ ॥ तत्तो सुत्ते जणए, सा सुवइ सयं अहोणिसं एवं । कुणमाणी निअजयं, भणइ इमं भग्गचित्ता सा ॥ ६७॥ ताय ! इमं गिहभारं, खणमवि वो अहं न सकेमि । अइभारेण विनडिओ, गुरुयो धवलोवि थकेइ ॥६८॥ निम्मलकुलप्पमूचं, तो बरं कन्नगं च परिणेसु । जेणाहं वि अ सहर, विहरामि सुहेण निअगेहे ॥ ६ ॥ इअ सोऊण सुआए, वयणं सो हरिसित्रो इमं भणइ । पुत्ति ! तुमं जं जंपसि, सुजुत्तिजुत्त
बेनडिओ, गुरुयोधनार्य, भणइ इमं भग्गचित्ता सा । म दुही होइ ॥ ६६ ॥ ततो सुत्ते जगए. मह इहलोइत्र
काले ॥ ६२ ॥ सूर्योदये कृत्वा प्रमार्जनालिम्पनादि सा ततः । धेनूनां चारणार्थ याति बहिमितोऽसकृत् ।। ६३ ।। मध्याह्ने गा आनीय गोदोहनादिकं कृत्वा । दत्त्वा पित्रे भक्तं तदनु स्वयं भुङ्क्ते एषा ।। ६४ ॥ चारयित्वा वने गाः सन्ध्यायां निजगृहे गत्वा । सा प्रादोषिककर्म करोति खेदं गताऽपि सदा ॥ ६५ ॥ यथा ऐहलौकिककर्म अतिगुरुकं दुःसहं करोति जीवः । तथा पारलौकिककार्य कुर्वाणो नो
दुःखी भवति ।। ६६ ।। ततः सुप्ते जनके सा स्वपिति स्वयमहोनिशमेवम् । कुर्वाणा निजजनक भणतीदं भग्नचित्ता सा ॥६७ ॥ का तात ! इमं गृहभारं क्षणमपि वोढुमहं न शक्नोमि । अतिभारेण विनटितो गुरुको धवलोऽपि श्राम्यति ॥ ६८ ॥ निर्मलकुलप्रसूतां
ततो वरां कन्यकां च परिणयस्व । येनाहमपि च स्वैरं विहरामि सुखेन निजगेहे ॥ ६९ ॥ इति श्रुत्वा सुताया वचनं स हर्षित इदं भण
Jain Education International
For Private Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54