Book Title: Vardhaman Deshna Part 01
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
श्री वर्षमान
देशना।
ila
॥४
॥
अजिणिदो, पाणंदेणं कहइ एवं ॥ ५४ ॥ अस्थि इह सयलविसय-प्पवरो भरहे कुसट्टवरविसयो । गामो पलासगो इह सोहइ ड्डीइ सुसमिद्धो ॥ ५५ ॥ जयणाइसकम्मरो, जउवेअप्पमुहसत्यपारगयो । तत्थऽगिसम्मविप्पो, निवसइ मइमुणिअपरमप्पो ॥५६॥ जलणसिहा परपुरिसे, जलसिहा णाम भारिया तस्स | धम्माइकज्जसज्जा, सीलसिरीतज्जियावज्जा ।। ५७ ।। नामेणं विज्जुपहा विज्जुपहा चेव देहदित्तीए । तेसिं पुत्ती जाया, मुत्ता विव सुत्तिायो अ॥५८ ॥ लोउत्तरं सरूवं, सोहगं दक्खया विणीअत्तं । तं किंची तीसि जायं, जं दीसइ नन्नमहिलाए ॥५६॥ बडूंती उ सुहेणं, सा जाया जाव अट्टवारसिया । ता परलोभ पत्ता, माया से कम्मदोसेणं ।। ६०॥ यत उक्तम्- बालस्स मायमरणं, भज्जामरणं च जुन्धणारंभे । थेरस्स पुत्तमरणं, तिन्नि वि गि(ग)रुबाई दुक्खाई ॥६१॥ पुत्वभवे जं कर्म, सुहासुहं जेण जेण भावेण । जीवेण कयं
-
अस्तीह सकलविषयप्रवरो भरते कुशार्तवरविषयः । ग्रामः पलाशक इह शोभते ऋद्ध्या सुसमृद्धः॥५५॥ यज्ञादिस्वकर्मरतो यजुर्वेदप्रमुखशास्त्रपारगतः । तत्राग्निशर्मविप्रो निवसति मतिज्ञातपरमात्मा ॥ ५६ ॥ ज्वलनशिखा परपुरुष ज्वलनशिखा नाम भार्या तस्य । धर्मादिकार्यसज्जा शीलश्रीतर्जितावद्या ॥ १७ ॥ नाम्ना विद्युत्प्रभा विद्यत्प्रभा चैव देहदीप्या । तयोः पुत्री जाता मुक्ता इव शुक्तिकातश्च ॥ १८॥। लोकोत्तरं स्वरूपं सौभाग्यं दक्षता विनीतत्वम् । तत् किञ्चित् तस्या जातं यद् दृश्यते नान्यमहिलायाः ।। ५९ ॥ वर्धमाना तु सुखेन सा जाता यावदष्टवार्षिका । तावत् परलोकं प्राप्ता माता तस्याः कर्मदोषेण ।। ६०॥ बालस्य मातृमरणं भामरणं च यौवनारम्भे । स्थविरस्य पुत्रमरणं त्रीण्यपि गुरुकोनि दुःखानि ॥ ६१ ॥ पूर्वभवे यत्कर्म शुभाशुभं येन येन भावेन । जीवेन कृतं तच्चैव परिणमति तस्मिन्
॥
४॥
JainEducation International
For Private Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54