Book Title: Vardhaman Deshna Part 01
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 12
________________ देशना। श्री वर्धमान वंदिउमम्हि वच्चामो ॥ ३८ ॥ सुच्चा णं चिंतेइ अ, सो चित्ते एस वीरानो ति । एअस्स वंदणेणं, महाफलं होइ महलाहो ॥ ३९ ॥ इअ चिंततो पत्तो, दूअपलासम्मि चेइए तत्थ । तिपयाहिणं करित्ता, पुरो निसन्नो उ वंदित्ता ॥४०॥ अह वम्महमहमहणो, भुवणगुरू भुवणलोअणाणंदो । सिरिवद्धमाणसामी, धम्मुवएसं कहइ एवं ॥४१॥ जाईजरामच्चुदुहंबुपुले, विश्रोगरोगामिअमीणकिले । चिंतामणी वा भवसायरम्भि, सुदुल्लहो ही मणुाण जम्मो ॥ ४२ ॥ तत्वजखित्तं सुकुलप्पसूई, नीरोगया आउअरूवबुद्धी । सद्धा विसुद्धा सुगुरुण जोगो, लोगम्मि एआइ सुदुल्लहाई ॥४३॥ सुदुल्लहं पुणवसा समग्गं, सामग्गिमेश्र लहिऊण लोत्रा !बुहा! मुहा मा कुणह प्पगाम, निदाकसायाइपमायजोगा ॥४४॥पमायत्रो पुव्वधरा दुरंते, भमंति भीमे भवसायरम्मि । तोष्णंतदुरक्खाण नित्राणमेअं, मुत्तूण धम्मं सुहयं करेह !! ४५॥ सो दुविहो पन्नत्तो, जिणेहि तेलुकतिलयभूएहि ।। श्रुत्वा चिन्तयति च स चित्ते एष वीतराग इति । एतस्य वन्दनेन महाफलं भवति महालाभः ॥ ३९ ॥ इति चिन्तयन् प्राप्तः दूतपलाशे चैत्ये तत्र । त्रिःप्रदक्षिणां कृत्वा पुरो निषण्णस्तु वन्दित्वा ॥ ४० ॥ अथ मन्मथमहमथनो भुवनगुरुर्भुवनलोचनानन्दः । श्रीवर्धमानखामी धर्मोपदेशं कथयत्येवम् ॥ ४१ ॥ जातिजरामृत्युदुःखाम्बुपूर्णे वियोगरोगामितमीनकीर्णे । चिन्तामणिरिव भवसागरे सुदुर्लभं ही मनुजानां जन्म ॥ ४२ ॥ तत्रार्यक्षेत्रं सुकुलप्रसूतिर्नीरोगता आयूरूपबुद्धयः। श्रद्धा विशुद्धा सुगुरूणां योगो लोके एतानि सुदुर्लभानि ॥ ४३ ॥ सुदुर्लभां पुण्यवशात् समयां सामग्रीमेतां लब्ध्वा लोकाः !। बुधा ! मुधा मा कुत प्रकामं निद्राकषायादिप्रमादयोगान् ॥ ४४॥ प्रमादतः पूर्वधरा दुरन्ते भ्रमन्ति भीमे भवसागरे । ततोजन्तदुःखानां निदानमेत मुक्त्वा धर्म सुखदं कुरुत ॥ ४५ ॥ स द्विविधः प्रज्ञप्ती ॥ ३ ॥ Jan Education Intallonal For Private Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54