Book Title: Vardhaman Deshna Part 01
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 10
________________ श्री वर्धमान-IN देशना। उन्नो सयलराजबहुमन्नो । सिवणंदाभज्जाए, सो विलसइ विविहसुक्खाइं ॥ २२ ॥ वाणिअगामसमीव-द्वियम्मि कुल्लागसन्निवेसम्मि । सयलोऽवि सयणवग्गो, तस्स सुहेणं वसइ सययं ॥ २३ ॥ अह अन्नया ठवंतो, पाए सुरविहियकणयकमलेसु । विहरंतो संपत्तो, सिरिवीरजिणेसरो भयवं ॥ २४ ॥ पणवन्नपुप्फवुडिं, कुणमाणा नहयलं पयासंता । असुरिंदसुरिंदवरा, पमुइयचित्ता समोअरिया ॥ २५ ॥ रागो दोसो मोहो, महरिउणोष्णण निजिमा जेणं । मणिरुप्पसुवमाणं, पायारतिनं कयं तेणं ॥ २६ ॥ एअम्मि नाणदसण-चरणा सिवसुवखसाहगा अत्थि । तेणं चिय तिअसिंदा, धरति छत्तत्तयं तस्स ॥ २७॥ तकालं बजरिश्रा, भोणं तिपया दुवालसंगविहा । जाया तो दुवालस-गुणो को चेइअो रुरको ॥ २८॥ मुक्खत्थिणो असुमणा, चेव करिस्संति जस्स पयसेवं । तो जलयथलयसुमण-प्पयरं पकरिति तिअसिंदा ॥ २६ ॥ एएण तदुहया, अभितरवज्झवेरिणो र्यया स विलसति विविधसुखानि ॥ २२॥ वाणिज्यग्रामसमीपस्थिते कोल्लाकसन्निवेशे । सकलोऽपि खजनवर्गस्तस्य सुखेन वसति सततम् ॥ २३ ॥ अथान्यदा स्थापयन पादौ सुरविहितकनककमलेषु । विहरन् संप्राप्तः श्रीवीरजिनेश्वरो भगवान् ॥ २४ ॥ पञ्चवर्णपुष्पवृष्टिं कुर्वाणा नभस्तलं प्रकाशमानाः । असुरेन्द्रसुरेन्द्रवराः प्रमुदितचित्ताः समवतीर्णाः ॥ २५ ॥ रागो द्वेषो मोहो महारिपवोऽनेन निर्जिता येन | मणिरूप्यसुवर्णानां प्राकारत्रिक कृतं तेन ॥ २६ ॥ एतस्मिन् ज्ञानदर्शनचरणानि शिवसुखसाधकानि सन्ति । तेनैव त्रिदशेन्द्रा धरन्ति छत्रत्रयं तस्य ॥ २७ ॥ तत्काले कथिताऽनेन त्रिपदी द्वादशाङ्गविधा । जाता ततो द्वादशगुणः कृतश्चैत्यो वृक्षः ॥ २८ ॥ मोक्षार्थिनश्च सुमनसश्चैव करिष्यन्ति यस्य पदसेवाम् । ततो जलजस्थलजसुमनःप्रकरं प्रकिरन्ति त्रिदशेन्द्राः ॥ २९ ॥ एतेनानन्तदुःखदा ॥ २ ॥ Jain Education International For Private Personel Use Only www.ininelibrary.org

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54