Book Title: Vardhaman Deshna Part 01
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 8
________________ श्री वर्धमान ॥ १ ॥ Jain Education International सिरिअञ्जजंबुसामी, पमुइअचित्तो भइ से पुरो । मयवं ! सत्तमांगे, के अत्था भगवया भणिया ? ॥ ७ ॥ एवं पुट्ठो भयवं, हम्म कहे महुराए । वायाइ जंबुपुर, जे अत्था भगवया भणिया ॥ ८ ॥ आणंद १ कामदेवे २, चुलणिपिया ३ गिहवसुदेवे४ । चुल्लसयगे५ तह कुंड - कोलिए६ गिवई सङ्के ॥ 8 ॥ सद्दालपुत्राणामे ७, महसयगेट नंदिणीपि सङ्के । अलिपि १० दस एए, सड्डा भणिया जिगिदेख ॥। १० ।। पुच्छे पुणो जंबू, सामि ! सरूवं कहेउ एएसि । किंणामा किंगुता, कोराया किं पुरं तेसिं १ ॥ ११ ॥ का भजा का इड्डी, कह लद्धो जिणवरात्र जिणधम्मो १ । इच्चाइ सामि ! गाउं, तुह मुहकमलाओ इच्छामि || १२ || भयवं पि सजलजलहर - गुहिरसरेणं कहेउमादत्तो । पढनं आणंदस् य, चरियं वीरेण जह भयिं ।। १३ ।। अथित्थ भरहवासे, भूभामिणिकरणकुंडलाहरणं । वाणि अणापग्गामं, सुरसयणसरिच्छमहसवणं ॥ १४ ॥ के अर्थ भगवता भणिताः ? ॥ ७ ॥ एवं दृष्टो भगवान् आर्यसुधर्मा कथयति मधुरया वाचा जम्बूपुरतो ये ऽर्था भगवता भणिताः ॥ ८ ॥ आनन्दः १ कामदेवः २ चुलनीपिता३ गृहपतिः सुरादेवः ४ । चुल्लशतकः ५ तथा कुण्डकोलिको ६ गृहपतिः श्राद्धः ॥ ९ ॥ शकडालपुत्रनामा ७ महाशतको नन्दिनीपिता९ श्राद्धः । तेतलिपिता १० दशैते श्राद्धा भणिता जिनेन्द्रेण ॥ १० ॥ पृच्छति पुनर्जम्बूः स्वामिन् ! स्वरूपं कथयतु एतेषाम् । किंनामान: किंगोत्राः को राजा किं पुरं तेषाम् ? ॥ ११ ॥ का भार्या का ऋद्धिः कथं लब्धो जिनवराज्जिनधर्मः । इत्यादि स्वामिन् ! ज्ञातुं तव मुखकमलादिच्छामि ॥ १२ ॥ भगवानपि सँजलजलधरगम्भीरस्वरेण कथयितुमारब्धः । प्रथममानन्दस्य च चरितं वीरेण यथा भणितम् ॥ १३ ॥ अस्त्यत्र भरतवर्षे भूभामिनीकर्णकुण्डलाभरणम् । वाणिज्यनामग्रामः सुर For Private & Personal Use Only देशना । ॥१५ www.jainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54