Book Title: Vardhaman Deshna Part 01 Author(s): Jain Dharma Prasarak Sabha Bhavnagar Publisher: Jain Dharm Prasarak Sabha View full book textPage 5
________________ भादसावकालियोधः कुतः । वब प्रथमं सकतसमवसरणमध्यसिंहासनस्वितो भगवान् महावीरखामी सामान्येन धर्मदेशनमा सम्यक्त्वना स्वरूप, तदुपरामशोभाकथानकं चोक्तवान्, तवणाजातश्रद्धानन्दः सम्यक्त्वं प्रपामवान्, मत्र सम्यकपल्यालयका दखिचासत्र दर्शिकाः । अनेनैव क्रमेण रात्रिभोजमविरमणसहिता द्वादशश्रावकवती तत्तत्स्वरूपकथानकालापकातिचारसहिता सविस्तरेखाक्सोपविछा, भानन्देन बाहीकता। पचात्तवार्ययाऽप्यागत्याङ्गीकृता । ततः श्राद्धैकादशप्रतिमा अप्यानन्देन प्रतिपन्ना इत्यादिलि । झिीयवृतीयोल्लासयोश कामदेवचूजनीपिनोश्चरिते कथिते । तत्रावान्तरकथैकैकव । इदं सर्वमनुक्रमणिकातो शेयम् । द्वितीयविमागे शेणासातकस्याभिकारो वर्णिका। मूलमन्थे डायाकरण बुद्धिविषये कृतेऽपि प्रयत्ने बुद्धिमान्द्यात् स्मृतिदोषात् दृष्टियोषात् मुद्रणयंत्रदोषाद्वा कुतोऽपि कारणात् यत्र कुवापि स्खलना श्वसे तत्र सर्वत्र मलिनता गुणमाहिणा विदुषा सम्यग्विशोध्या, ज्ञापनीयाश्च वयं, येन पुनस्तद्विषये प्रयतामहे द्वितीयविमांगप्रस्तावनावां वा दसवामहे, तितम् । सं. १९८४-श्री जैनधर्मप्रसारक सभा. भावनगर. Jan Education international For PS Persen oraneetainelibrary.orgPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 54