Book Title: Vardhaman Deshna Part 01
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 3
________________ प्रस्तावना. -<o> इइकिल नारकतिर्यङ्नरामरल पाया चतुर्गतिरूपानाद्यनन्तसंसारपारावारे शुभाशुभकर्मतरङ्गनिकरनिर्लोव्यमाना जन्तवः शुद्धकर्मपालनजतत्त्वज्ञाननावमन्तरेण न प्राप्नुवन्त्येव निराबाधशाश्वतादिसुखप्रदमुक्तिनगरीम । शुद्धधर्मश्व कनकमिव कषादिभिः परीचयते परीक्षकैः । स च सकलजन्तुआत हितैकतत्परैस्तीर्थकरैर्विना नान्येन केन चिदुपादेशीति सुप्रसिद्धमेव तत्त्वज्ञाननिपुग्णायां विद्वज्जनमण्डल्याम् । किं बहुना १ नियपकृतोपकारकरणैककर्मठो रागद्वेषाद्यन्तरङ्गारिजेताऽनन्त ज्ञानदर्शनज्ञातज्ञेयानन्तवस्तु पर्याय एव शक्नोति प्ररूपयितुं मोक्षप्रापकशुद्धधर्मम्, एवंभूतच जिनेन्द्र एव । परमकारुण्यवता तेन भगवता भिन्नरु चिजीवानामुपकृतये द्रव्यानुयोगगणितानुयोगचरण करणानुयोगधर्मकथानुयोगेत्यनुयोगचतुष्टयमुपदिष्टमस्ति, तत्रापि प्रत्यनुयोगं संक्षिप्तविस्तृताद्यनेकप्रकारैः स स विषयः प्रत्यपादि, तत्रापि धर्मकथानुयोगस्तु विचित्रशब्दप्रयोगार्थालङ्कारादिभिर्विचित्ररसोत्पादकैच्च सद्भूतासद्भूतकथानकैरनेकधा कथितः, प्राकृतजनानामनेनैवानुयोगेन प्रायो धर्मप्राप्तियोगसंभवात्सौकर्येया । त एब बहुभिराचार्यवर्यैः स्वपरोपकारतत्परैर्धर्मकथानुयोगविषया एव बहवो प्रन्या प्रथिताः प्राकृतसंस्कृतभाषया गद्यपद्यात्मकतया । न च वाच्यं तैरावार्यैः स्वमतिकल्पनयैव रचितत्वात्तेषामप्रामाण्यम्, सर्वेषां प्रन्यानां सुविहिताचार्यप्रणीतानां सर्वझोपज्ञागममूलकत्वात्, तत य आधुनिकाः पण्डितंमन्याः कथानकानामसंवद्धत्वं प्रतिपादयन्ति ते मन्दमतयोऽवसेयाः, कदामहप्रस्तत्वात् महापुरुषाभिप्रायानभिज्ञत्वाच्च | · प्रकृतमन्योऽपि धर्मकथानुयोगगोश्वर एव प्राकृतभाषया पद्यात्मकतया श्रीलक्ष्मीसागरसूरीशशिष्य श्री साधुविजयगणिशिष्येण पं० शुभ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 54