________________
५२
अध्ययन १०
परिजूरइ ते सरीरयं, केसा पण्डुरया हवन्ति ते । से सोयबले य हायई, समयं गोयम ! मा पमायए ॥ २१ ॥ परिजूरई ते सरीरयं, केसा पण्डुरया हवन्ति ते । से चक्खुब य हायई, समयं गोयम ! मा पमायए ॥ २२ ॥ परिजूर ते सरीरयं, केसा पण्डुरया हवन्ति ते । से धाणवले य हायई, समयं गोयम ! मा पमायए ||२३||
परिजूरह ते सरीरयं, केसा पण्डुरया हवन्ति ते । से जिन्भवले य हायई, समयं गोयम ! मा पमायए ॥ २४ ॥ परिजूर ते सरीरयं, केसा पण्डुरया हवन्ति ते । से फासबले य हायई, समयं गोयम ! मा पमाय ॥ २५ ॥ परिजूर ते सरीर, केसा पण्डुरया हवन्ति ते । से सव्वबले य हायई, समयं गोयम ! मा पमायए ॥ २६ ॥ अरई गण्डं विसूइया, आयका विविध फुसन्ति ते । fares विद्धंस ते सरीरयं समयं गोयम ! मा पमाय ॥२७॥
परिजीर्यति ते शरीरकं केशाः पाण्डुराव भवन्ति ते । तत् श्रोत्रबलं च हीयते समयं गौतम ! मा प्रमादीः ||२१|| परिजीयेते ते शरीरकं केशाः पाण्डुराश्च भवन्ति ते । तच्चक्षुर्बलं च हीयते समयं गौतम ! मा प्रमादीः ||२२|| परिजीर्यते ते शरीरकं केशाः पाण्डुराश्च भवन्ति ते । तत् प्राणबलं च हीयते समयं गौतम ! मा प्रमादीः ||२४|| परिजीयते ते शरीरकं केशाः पाण्डुराश्च भवन्ति ते । तद्रसनवलं च हीयते समयं गौतम ! मा प्रमादीः ||२५|| परिजीयते ते शरीरकं केशाःपाण्डुराश्च भवन्ति ते । तत् सर्वबलं च हीयते समयं गोतम ! मा प्रमादीः ||२६|| अरतिः गडुविसूचिका आतङ्काः विविधाः स्पर्शन्ति ते विपतति विध्वस्यते ते शरीरकं समयं गौतम ! मा प्रमादीः ||२७||