Book Title: Uttaradhyayanani
Author(s): Suryodaysagarsuri, Narendrasagarsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 316
________________ उत्तराध्ययन सूत्र. लोगेगदेसे ते सव्वे, ण सव्वत्थ वियाहिया । एत्तो काल विभागं तु तर्सि वोच्छे चउच्चिहं ॥ १८७॥ संतइ पप्पऽणाईया, अपज्जवसिया विय । ठि पडुच्च साईया, सपज्जवसिया विय ॥१८८॥ पलिओवमस्स भागो, असंखेज्जइमो भवे । आउटिई खहयराणं, अंतोमुहुत्तं जहणिया ॥ १८९ ॥ असंखभागो पलियम्स, कोसेण उ साहिओ । पुव्वकोडी पुहुत्तेणं, अंतोमुहुत्तं जहणिया ॥ १९०॥ कायटिई खहयराणं, अंतरं तेसिमं भवे । कालं अनंतमुकोर्स, अंतोमुहूतं जहण्णयं ॥१९१॥ एएसि वण्णओ चेव, गंधओ रस - फासओ । संठाणादेसओ वा वि, विहाणाई सहस्ससो ॥१९२॥ ३०३ 457 लोकैकदेशे ते सर्वे, न सर्वत्र व्याख्याताः इतः काल विभागं तु, तेषां वक्ष्ये चतुविधम् ||१८७|| सन्तति प्राप्यानादिका, अपर्यवसिता अपि च स्थिति प्रतीत्य सादिकाः, सपर्यवसिता अपि च ॥ १८८ ॥ पल्योपमस्य भागोऽसङ्ख्येयतमो भवेत्; आयुः स्थितिः स्वराणामन्तर्मुहूर्तं जघन्यकम् ॥ १८९॥ अभागो पल्यस्योत्कृष्टेन तु साधिकः पूर्वकोटी पृथक्त्वेनान्तमुहूर्त जघन्यकम् || १९० || कार्यस्थितिः खचराणामन्तरं तेषामिदं भवेत् ; कालमनन्तमुत्कृष्टमन्तर्मुहूर्तं जघन्यकम् ||१९|| एतेषां ॥ १९२॥

Loading...

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330