Book Title: Uttaradhyayanani
Author(s): Suryodaysagarsuri, Narendrasagarsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उत्तराध्ययन सूत्र.
हेडमा हेट्टिमा चेव, हेट्टिमा मज्झिमा तहा । हेमा वरिमा चेव, मज्झिमा हेट्टिमा तहा ॥ २११ ॥ मज्झिमा मज्झिमा चेव, मज्झिमा उवरिमा तहा । उवरिमा हेट्टिमा चेव उवरिमा मज्झिमा तहा ॥ २१२ ॥ ज्वरिमा वरिमा चेव, इइ गेविज्जगा सुरा । विजया वैजयंता य, जयंता अपराजिया || २१३ || सव्वत्थसिद्धगा चैव पंचहाऽणुत्तरा सुरा । विमाणिया एए, गहा एवमाओ ॥ २१४॥ लोगस्स एगदेसम्म ते सव्वे परिकित्तिआ । इत्तो कालविभागं तु, तेर्सि वुच्छं चउव्विहं ॥ २१५ ॥ संतई पप्पऽणाईया, अपज्जवसिया वि य । ठि पडुच साईया, सपज्जवसिया विय ॥ २१६ ॥
३०७
अधस्तनाधस्तनाश्चैवाऽधस्तनमध्यमास्तथा; अधस्तनोपरितनाचैव मध्यमाधस्तनास्तथा ॥२११ ॥ मध्यमामध्यमाश्चैव, मध्यमोपरितनास्तथा; उपरिमाधस्तना चैवोपरिममध्यमास्तथा ।।२१२।। उपरिमोपरिमाश्चैवेति ग्रैवेयकाः सुराः; विजया वैजयन्ताश्च, जयन्तापराजिताः ॥ २१३॥ सर्वार्थसिद्धकाचैव पञ्चधाऽनुत्तराः सुराः इति वैमानिका एते, अनेक धैवमादयः ॥ २१४ || लौकस्यैकदेशे, ते सर्वे परिकीर्तिताः; इतः कालविभागं तु, तेषां वक्ष्ये चतुर्विधम् ॥ २१५ ॥ सन्ततिं प्राप्यानादिका, अपर्यवसिता अपि च स्थिति प्रतीत्य सादिकाः सपर्यवसिता अपि च ॥२१६||

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330