Book Title: Uttaradhyayanani
Author(s): Suryodaysagarsuri, Narendrasagarsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 319
________________ अध्ययन ३६ पिसाय भूय जक्खा य, रक्खसा किण्णराय किंपुरिसा। महोरगा य गंधव्वा, अट्टविहा वाणमंतरा ॥२०५॥ चंदा सूरा य णक्खत्ता, गहा तारागणा तहा । दिसाविचारिणो चेव, पंचहा जोइसालया ॥२०६॥ वेमाणिया उ जे देवा दुविहा ते वियाहिया । कप्पोवगा य बोधव्वा, कप्पाईया तहेव य ॥२०७॥ कप्पोवगा वारसहा, सोहामीसाणगा तहा । सणंकुमारा माहिंदा, वंभलोगा य लंतगा ॥२०॥ महासुक्का सहस्सारा, आणया पाणया तहा । आरणा अच्चुया चेव, इइ कप्पोवगा सुरा ॥२०९॥ कप्पाईया उ जे देवा, दुविहा ते वियाहिया । गेविजाऽणुत्तरा चेव, गेविजा णवविहा तहिं ॥२१०॥ पिशाचा भूता यक्षाश्च, राक्षसाः किन्नराश्च किंपुरुषा; महोरगाश्च गन्धर्वा, अष्टविधा व्यन्तराः ॥२०५॥ चन्द्राः सूर्याश्च नक्षत्रा, ग्रहास्तारागणास्तथा; स्थिता विचारिणश्चैव, पञ्चविधा ज्योतिष्काः ॥२०६॥ वैमानिकास्तु ये देवा, द्विविधास्ते प्रकीर्तिताः; कल्पोपगाश्च बोद्धव्याः, कल्पातीतास्तथैव च ॥२०७॥ कल्पोपगा द्वादशधा, सौधर्मशानगास्तथाः; सनत्कुमारा माहेन्द्रा, ब्रह्मलोकाश्च लान्तगाः ॥२०८॥ महाशुक्राः सहस्रारा, आनताः प्राणतास्तथा; आरणा अच्युताश्चैवेति कल्पोपगाः सुराः ॥२०९॥ कल्पातीताश्च देवा, द्विविधास्ते व्याख्याताः; ग्रैवेयका अनुत्तराश्चैव ग्रेवेयका नवविधास्तत्र ॥२१०॥

Loading...

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330