Book Title: Uttaradhyayanani
Author(s): Suryodaysagarsuri, Narendrasagarsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 321
________________ अध्ययन ३६ Rahoon. माहियं सागरं इक्कं, उक्कोसेण ठिई भवे । भोमेजाण जहणणेणं, दसवाससहस्सिया ॥२१७॥ पलिओवममेगं तु, उक्कोसेण विआहिआ । वंतराणं जहण्णेणं, दसवाससहस्सिया ॥२१८॥ पलिओवममेगं तु, वासलखेण साहियं । पलिओवमट्ठभागो, जोइसेसु जहणिया ॥२१९॥ दो चेव सागराइं, उक्कोसेण वियाहिया । सोहम्मंमि जहण्णेणं, एगं तु पलिओवमं ॥२२०॥ सागरा साहिया दुष्णि, उक्कोसेण वियाहिया । ईसाणम्मि जहण्णेणं, साहियं पलिओवमं ॥२२१॥ सागराणि य सत्तेव, अकोसेण ठिई भवे । सणंकुमारे जहण्णेणं, दुण्णि ऊ सागरोवमा ॥२२२॥ साधिकं सागरमेकमुत्कृष्टेन स्थितिर्भवेत् ; भौमेयकानां जघन्येन, दशवर्षसहस्रिकाः ॥२१७॥ पल्योपममेकं तूत्कृष्टेन व्याख्यातम् ; व्यन्तराणां जघन्येन दशवर्षसहस्रिका ॥२१८॥ पल्योपममेकं तु, वर्षलक्षण साधिकम् ; पल्योपमाष्टभागो, ज्योतिष्केषु जघन्यिका ॥२१९।। द्वे चैव सागरे, उत्कृष्टेन व्याख्याताः; सौधर्म जघन्येनैकं च पल्योपमम् ॥२२०॥ सागरे साधिके द्वे उत्कृष्टेन व्याख्याता; ईशाने जघन्येन, साधिकं पल्योपमम् ॥२२१॥ सागराणि च सप्तैवोत्कृप्टेन स्थितिर्भवेत् ; सनत्कुमारे जघन्येन, द्वे तु सागरोपमे ॥२२२॥

Loading...

Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330