Book Title: Uttaradhyayanani
Author(s): Suryodaysagarsuri, Narendrasagarsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 328
________________ ३१५ उत्तराध्ययन सत्र. .awranaunar मिच्छादंसणरत्ता, सणियाणा कण्हलेसमोगाढा । इय जे मरन्ति जीवा, तेसि पुण दुल्लहा बोही ॥२५७॥ जिणवयणे अणुरत्ता, जिणवयणं जे करेंति भावेणं । अमला असंकिलिट्ठा; ते होंति परित्तसंसारी ॥२५८॥ बालमरणाणि बहसो, अकाममरणाणि चेव बहूयाणि । मरिहंति ते वराया, जिणवयणं जे ण याणंति ॥२५९॥ बहुआगमविण्णाणा, समाहिउप्पायगा य गुणगाही; एएण कारणेणं, अरिहा आलोयणं सोउं ॥२६॥ कंदप्प-कुक्कुयाई, तहसील-सहाव-होसणविगहाहि । विम्हावितो य परं, कंदप्पं भावणं कुणइ ॥२६१॥ मन्ताजोगं काउं, भूईकम्मं च जे पउंजंति । साय-रस-इइिट-देउं, अभिओगं भावणं कुणइ ॥२६२॥ मिथ्यादर्शनरताः, सनिदानाः कृष्णलेश्यां समवगादाः; इति ये नियन्ते भीमारतेषां पुनदुलभा बोधिः ॥२५७। जिनवचनेऽनुरक्ता, जिनवचनं ये कुर्वन्ति भावेन; अमला असंक्लिष्टा, ते भवन्ति परीतसंसारिणः ॥२५८॥ बालमरणैर्बहुशोऽकाममरणश्चैव बहूनि मरिष्यन्ते ते पराका, जिनवचनं ये न जानन्ति ॥२५९॥ बह्वागमविज्ञानाः, समाध्युत्पादकाश्च गुणग्राहिणः; एतैःकारणैरही, आलोचनां श्रोतुम् ॥२६०॥ कन्दर्पकौकुच्ये, तथा शीलस्वभावहसनविकथामिः; विस्मापयंश्च परं, कान्दी भावनां करोति ॥२६१॥ मंत्रयोगं कृत्वा, भूतिकर्म च यो प्रयुक्ते; सातरसर्द्विसेतुरामियोगी भावनां करोति ॥२६२।। १ परित्तसंतारा- परोतसंसारिणः कतिपयभष्वाभ्यन्तरमुक्तिभाजः ॥

Loading...

Page Navigation
1 ... 326 327 328 329 330