Book Title: Uttaradhyayanani
Author(s): Suryodaysagarsuri, Narendrasagarsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 327
________________ ३१४ अध्ययन ३६ दुवे | चरे ॥२५१॥ चरे ॥ २५३॥ एगन्तरमायामं, कट्ट संवच्छ रे तओ संवच्छरद्धं तु णाइविगिट्ठे तवं तओ संवच्छरद्धं तु, विगिट्टं तु तवं परिमियं चेव आयामं, तंमि संवच्छरे कोडी सहियमायामं, कट्टु संवच्छरे मासद्वमासिएणं तु, आहारेणं तवं कन्दप्पमाभिओगं, किव्वसियं मोहमासुरत्तं च । एयाउ दुग्गईओ, मरणम्मि विराहिया होंति ॥ २५४॥ मिच्छादंसणरत्ता, सणियाणा उ हिसगा । इय जे मरंति जीवा, तेर्सि पुण दुल्लहा बोही ॥२५५॥ सम्मदंसणरत्ता, अणियाणा सुक्कलेस मोगाढा | इय जे मरंति जीवा, सुलहा तेर्सि भवे बोही ॥ २५६ ॥ चरे । करे ॥ २५२ ॥ मुणी । । एकान्तरमाचाम्लं, कृत्वा संवत्सरौ द्वौः ततः संवत्सराधे तु नातिविकृष्टं तपश्चरेत् ||२५१ ।। ततः संवत्सरार्ध तु, विकृष्टं तु तपश्चरेत्; परिमितं चैवाचाम्लं तस्मिन्संवत्सरे कुर्यात् ।। २५२|| कोटीसहितमाचाम्लं कृत्वा संवत्सरे मुनिः मासार्द्धमासिकेन त्वाहारेण तपश्चरेत् ||२५६|| कान्दर्याभियोगी च किल्बिषिकी मोह्यासुर्यः; एता दुर्गतयो मरणे, विराधिका भवन्ति ||२५४ || मिथ्यादर्शनरक्ताः सनिदानास्तु हिंसकाः इति ये म्रियन्ते जीवास्तेषां पुनर्दुलभा बोधिः || २५५ || सम्यग्दर्शनंरक्ताऽनिदानाः शुक्कलेश्यां समवगाढा : ; इति ये म्रियन्ते जीवा, सुलभास्तेषां भवेद् बोधिः ||२५६|| १ एगन्तर = एकेन चतुर्थलक्षणेन तपला, अन्तरं व्यवधानं यास्मंस्त, एकान्तरम आयामं आम्लं ।

Loading...

Page Navigation
1 ... 325 326 327 328 329 330