Book Title: Uttaradhyayanani
Author(s): Suryodaysagarsuri, Narendrasagarsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
३१६
अध्ययन ३६
प्राणस्स केवलीणं, धम्मायरियस्स संघ - साहूणं । माई अवण्णवाई, किव्विसियं भावणं कुणइ ॥ २६३॥ अणुबद्धरोसपसरो, तह य णिमित्तंमि होइ पडिसेवी । एएहि, कारणेहि, आसुरियं भावणं कुणइ ॥ २६४ ॥ सत्थग्गणं विसभक्खणं च, जलणं च जलपवेसो य । अणायार भण्डसेवी, जम्मण - मरणाणि बंधंति ॥२६५॥ इइ पाउकरे बुद्धे, णायए परिणिव्वए । छत्तीसं उत्तर ऽज्झाए, 'भवसिद्धीयसम्म || २६६ ॥
तिमि ॥
छत्तीसं जीवाजीवविभत्ती अज्झयणं सम्मत्तं ॥ सम्मत्ताणि सिरिमई उत्तरज्झयणा ॥ पंन्यास श्री बुद्धिविजयगणिसङ्कलितसंस्कृतछायासहितानि श्री मन्त्युत्तराध्ययन सूत्राणि
समाप्तानि
ज्ञानस्य केवलिनां, धर्माचार्यस्य संघसाधूनाम्; माय्यवर्णवादी, किल्बिषिकी भावनां करोति || २६३ || अनुबद्धशेषप्रसरः, तथा च निमित्ते भवति प्रतिसेवीः एताभ्यां कारणाभ्यामासुरीं भावनां करोति || २६४ || शस्त्रग्रहणं विषभक्षणं च ज्वलनं च जले प्रवेशश्च; अनाचारभाण्ड सेवा, जन्ममरणानि बध्नन्ति || २६५ || इति प्रादुष्कृत्य बुद्ध:, ज्ञातजः परिनिवृतः पत्रिंशदुत्तराध्यायान्भबसिद्धिकसम्मतान् ।।२६६ || इति ब्रवीमि ॥ समाप्तानि श्रीमन्त्युत्तराध्ययनानि ॥
पं. श्री बुद्धिविजयगणिना सङ्कलितोत्तराध्ययनसूत्रस्य संस्कृतच्छाया समाप्ता ॥
११ जम्मणमरणाणि उपचारात् तन्नितमिकर्माणि बध्नन्ति इति भावः ॥ २ भव सिद्धियसम्मएभव सेद्धिका भव्याः तेषां अभिप्रेता तान ॥

Page Navigation
1 ... 327 328 329 330