Book Title: Uttaradhyayanani
Author(s): Suryodaysagarsuri, Narendrasagarsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 323
________________ अभ्ययन ३६ वीसं तु सागराइं, उक्कोसेण ठिई भवे । पाणयम्मि जंहण्णेणं, सागरा अउणवीसई ॥२२९॥ सागरा इक्कवीसं तु, उक्कोसेण ठिई भवे । आरणम्मि जहण्णेणं, वीसई सागरोवमा ॥२३०॥ बावीस सागराइं, उपकोसेण ठिई भवे । अच्चुयम्मि जहण्णेणं, सागरा इक्कवीसई ॥२३१॥ तेवीस सागराइ, उक्कोसेण ठिई भवे । पढमम्मि जहण्णेण, बावीसं सागरोवमा ॥२३२॥ चवीस सागराइं, उक्कोसेण ठिई भवे । बिइयम्मि जहण्णेणं, तेवीसं सागरोवमा ॥२३३॥ पणवीस सागराइं, उक्कोसेण टिई भवे । तइयम्मि जहण्णेणं, चवीसं सारोवमा ॥२३४॥ विशतिस्तु सागराव्युत्कृप्टेन स्थितिर्भवेत् ; प्राणते जघन्येन, सागराण्येकोनविंशतिः ॥२२९।। सागराण्येकविंशतिस्तूत्कृप्टेन स्थितिर्भवेत् ; आरणे जघन्येन, विशति सागरोपमानि ॥२३०॥ द्वाविंशति सागराण्युत्कृष्टेन स्थितिर्भवेत् , अच्युते जघन्येन, सागराण्येकविंशतिः ॥२३॥ त्रयोविंशति सागराण्युत्कप्टेन स्थितिर्भवेत् ; प्रथमे जघन्येन, द्वारिंशति सागरोपमानि ॥२३२॥ चतुर्विशति सागराण्युत्कृष्टेन स्थितिर्भवेत् ; द्वितीये जघन्येन, प्रयोविंशति सागरोपमानि ॥२३३॥ पञ्चविंशति सागराणि तूत्कष्टेन स्थितिर्भवेत् ; तृतीये जघन्येन, चतुर्विशतिः सागरोपमानि ॥२३४॥

Loading...

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330