Book Title: Uttaradhyayanani
Author(s): Suryodaysagarsuri, Narendrasagarsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उत्तराध्ययन सूत्र. rrrrrrrrrrowon.
३११
छवीस सागराइं, उक्कोमेण ठिई भये । चउत्थम्मि जहण्णेणं, सागरा पणवीसई ॥२३५॥ सागरा सत्तवीसं तु, उक्कोसेण ठिई भवे । पंचमम्मि जहण्णेणं, सागरा उ छवीसई ॥२३६॥ सागरा अट्ठवीसं तु, उक्कोसेण ठिई भवे । छट्टम्मि जहण्णेणं, सागरा सत्तवीसई ॥२३७॥ सागरा अउणतीसं तु, उसकोसेण ठिई भवे । सत्तमम्मि जहण्णेणं, सागरा अट्ठवीसई ॥२३०॥ तीसं तु सागराई, उक्कोसेण ठिई भवे । अट्ठमम्मि जहणणेणं, सागरा अउणतीसइ ॥२३९॥ सागरा इक्कतीसं तु, उक्कोसेण ठिई भवे । नवमम्मि जहण्णेणं, तीसइ सागरोवमा ॥२४०॥
षट्वंशतिसागराण्युत्कृष्टेन स्थितिर्भवेत् ; चतुर्थ जघन्येन, सागराणि पश्चविंशतिः ॥२३५।। सागराणि सप्तविंशतिस्तूत्कृष्टेन स्थितिर्भवेत् ; पश्चमे जघन्येन, सागराणि तु षइविंशतिः ॥२३६॥ सागराण्यष्टाविंशतिस्तूत्कृष्टेन स्थितिर्भवेत् ; पष्ठे जघन्येन, सागराणि सप्तविंशतिः ॥२३७॥ सागराण्येकोनत्रिंशत्तत्कष्टेन स्थितिर्भवेत् ; सप्तमे जघन्येन, सागराण्यष्टाविंशतिः ॥२३८|| त्रिंशत्त सागराण्युत्कष्टेन स्थितिर्भवेत् ; अष्टमे जघन्येन, सागगण्येकोनत्रिंशत् ॥२३९॥ सागराण्येकत्रिंशत्तत्कप्टेन स्थितिर्भवेत् ; नवमे जघन्येन, त्रिंशत्सागरोपमानि ॥२४०॥

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330