Book Title: Uttaradhyayanani
Author(s): Suryodaysagarsuri, Narendrasagarsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उत्तराध्ययन सूत्र.
าภากกกกกกกกกกก
पलिओवमाइं तिष्णि उ, उक्कोसेण विआहिया । पुव्वकोडिपुहुत्तेणं, अंतोमुहुत्तं जहणिया ॥१९९॥ कायटिई मणुयाणं, अंतरं तेसिमं भवे । अणंतकालमुक्कोसं, अंतोमुत्तं जहण्णयं ॥२००॥ एएसि वण्णओ चेव, गंधओ रस-फासओ । संठाणादेसओ वा वि, विहाणाई सहस्ससो ॥२०१॥ देवा चउब्विहा वुत्ता, ते मे कित्तयओ सुण । भोमिज वाणमंतर, जोइस वेमाणिया तहा ॥२०२॥ दसहा उ भवणवासी, अट्टहा 'वणचारिणो । पंचविहा जोइसिया, दुविहा वेमाणिया तहा ॥२०३॥ असुरा णाग-सुवण्णा विज्जू अग्गी अ आहिया । दीवोदहि दिसा वाया, थणिया भवणवासिणो ॥२०४॥
पल्योपमानि त्रीणि तूत्कृष्टेन व्याख्याता; पूर्वकोटीपृथक्त्वेनान्तर्मुहर्त जघन्यकम ॥१९९॥ कायस्थितिमनुजानामन्तरं तेषामिदं भवेत् ; अनन्तकालमुत्कृष्टमन्तर्मुहूर्त जघन्यकम् ॥२००॥ एतेषां० ॥२०१॥ देवाश्चतुर्विधा उक्तास्तान्मे कीर्तयतः शृणु; भौमेया वानव्यन्तरा, ज्योतिष्का वैमानिकास्तथा ॥२०२॥ दशधा तु भवनवासिनोऽष्टधा वनचारिणः; पञ्चविधा ज्योतिष्का, द्विविधा वैमानिकास्तथा ॥२०३॥ असुरा नागसुवर्णाः, विद्युदग्निश्वाख्याताः; द्वीपोदधिदिग्वायुस्तनिता भवनवासिनः ॥२०४॥ १ घणचारिणोध्यंतराः॥
३९

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330