Book Title: Uttaradhyayanani
Author(s): Suryodaysagarsuri, Narendrasagarsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
३०२
अध्ययन ३६
ภาพร่าาาาาาาาาา
non
संतई पप्पऽणाईया, अपज्जवसिया वि य । ठिई पडुच्च साईया, सपज्जवसिया वि य ॥१८२॥ पलिओबमाइं तिष्णि उ, उक्कोसेणं वियाहिया । आउठिई थलयराणं, अंतोमुहुत्तं जहणिया ॥१८३॥ पलिओवमाउ तिण्णि, उक्कोसेण विआहिआ । पुवकोडिपुहुत्तेणं, अंतोमुहुत्तं जहणिया ॥१८४॥ कायठिई थलयराणं, अंतरं तेसिमं भवे कालमणंतमुक्कोसं, अंतोमुहुत्तं जहण्णयं । विजढम्मि सए, काए, थलयराणं तु अंतरं ॥१८५-१॥ एएसिं वण्णओ चेव गंधओ रस-फासओ । संठाणादेसओ वा वि, विहाणाई सहस्ससो ॥१८५-२॥ चम्मे उ लोमपक्खीअ, तइया समुग्गपक्खिअ । विययपक्खी य बोधब्वा, पक्खिणो उ चउव्विहा ॥१८६॥
सन्ततिं प्राप्याऽनादिका, अपर्यवसिता अपि च; स्थिति प्रतीत्य सादिकाः, सपर्यवसिता अपि च ॥१८२॥ पल्योपमानि त्रीणि तूत्कृष्टेन व्याख्याताः; आयुरिस्थतिः स्थलचरानामन्तर्मुहूर्त जघन्यकम् ॥१८३॥ पल्लोपमानि त्रीणि तूत्कृष्टेन व्याख्याताः; पूर्वकोटीपृथक्त्वांन्तर्मुहूर्त जघन्यकम् ॥१८४॥ कायस्थितिः स्थलचराणामन्तरं तेषामिदं भवेत् ; कालमनन्तमुत्कृष्टमन्तर्मुहूर्त जघन्यकम् त्यक्ते स्वके काये, स्थलचराणां त्वंन्तरम् ॥१८५।। चर्मपक्षिणो रोमपक्षिणश्च, तृतीयाः समुद्गपक्षिणः; विततपक्षिणश्च योद्धव्याः, पक्षिणस्तु चतुर्विधा ॥१८॥

Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330