Book Title: Uttaradhyayanani
Author(s): Suryodaysagarsuri, Narendrasagarsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
अध्ययन ३६
दुविहा वि ते भघे तिविहा, जलयरा थलयरा तहा। ..... खहयरा य बोधव्वा, तेसि भेए सुणेह मे ॥१५१॥ मच्छा य कच्छभा य, गाहा य मगरा तहा । : सुंसुमारा य बोधव्वा, पंचहीं जलयराऽहिया ॥१२॥ लोएगदेसे ते सव्वे, ण सव्वत्थ वियाहिया ।।..: . एत्तो कालविभागं तु, तेसि वुच्छं बउब्विहं ॥१७३॥ संतइं पप्पऽणाईया, अपजवसिया वि यः। ठिई पडुच्च साईया, : सपज्जवसिया वि य ॥१४॥ एगा य पुव्वकोडी ऊ, अंकोसेण वियाहिया । आउठिई जलयराणं, अंतोमुहुत्तंः जहाणिया ॥१७५॥ पुवकोडिपुहुत्तं तु, उक्कोसेण 'वियाहिया ।। कायट्टिई ‘जलयराणं, अंतोमुहुवं जहणिया ॥१६॥
द्विधा अपि ते भवेयुत्रिविधा. जलचराः स्थलचरास्तथा; खचराश्च चोद्धव्या, तेषां भेदान्शृणुत मे ॥१७१।। मत्स्याश्च कच्छपाश्च, ग्राहाच मकरास्तथा; सुसुमाराश्च वोद्धव्याः, पञ्चधा जलचरा आख्याताः ।१७२।। लोकैकदेशे ते सर्वे, न सर्वत्र व्याख्याताः; इतः कालविभागं तु, तेषां वक्ष्ये चतुर्विधम् ॥१७३॥ सन्तति प्राप्याऽनादिका, अपर्यवसिता अपि च; स्थिति प्रतीत्य सादिकाः, सपर्यवसिता अपि च ॥१७४॥ एका च पूर्वकोटी तूत्कृष्टेन व्याख्याताः; आयुरिस्थतिजलचरानामर्मत 'जयन्यिका ॥१७५॥ पूर्वकोटीपृथक्त्वं तूत्कृप्टेन व्याख्याता; कायस्थिति जलचगनामन्तमहत जघन्यकम् ॥१७६।।. ..

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330