Book Title: Uttaradhyayanani
Author(s): Suryodaysagarsuri, Narendrasagarsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 312
________________ उत्तराध्ययन सूत्र. बावीस सागरा ऊ उक्कोसेण छट्टीए जहणेणं, सत्तरस तेत्तीस सागरा ऊ उक्कोसेगं सत्तमाए जहण्णेणं, बावीसं वियाहिया । सागरोवमा ॥१६५॥ वियाहिया । सागरोवमा ॥ १६६ ॥ वियाहिया । जा चेव उ आउठिर्ड, पेरइयाणं सा तेर्सि कायठिई, जहष्णुक्कोसिया भवे ॥ १६७॥ तो मुहुत्तं जहण्णगं । रइयाणं तु अंतरं ॥१६८॥ अनंतकाल मुक्कोसं विजढंमि सए काए, एएर्सि वण्णओ चेव, गंधओ रस - फासओ । संठणासओ वा वि, विहाणाई सहस्सो ॥ १६९॥ पंचिदियतिरिक्खा ऊ, दुविहा ते वियाहिया । संमुच्छिमतिरिक्खा ऊ गव्भवक्कन्तिया तहा ॥ १७० ॥ २९९ द्वाविंशतिस्सागराण्यायुरुत्कृष्टेन व्याख्याताः षष्टयां जघन्येन, सप्तदशसागरोपमा नि ||१६५।। त्रयस्त्रिंशत्सागराण्यायुरुत्कृष्टेन व्याख्याताः सप्तम्यां जघन्येन, द्वाविंशतिः सागरोपमानि || १६६ || या चैव त्वायुस्स्थितिनैरयिकानां व्याख्याताः सा तेषां कार्यस्थितिर्जघन्योत्कृष्टा भवेत् ||१६७|| अनन्तकालमुत्कृष्टमन्तर्मुहूर्त्त जघन्यकम् ; त्यक्ते स्वके काये, नैरयिकानां स्वन्तरम् ||१६८ || एतेषां० ॥ १६९ ॥ पञ्चेन्द्रियतिर्यञ्चच, द्विविधास्ते व्याख्याताः संमूच्छि मतिर्यञ्च, गर्भव्युत्क्रान्तिकास्तथा ॥ १७० ॥

Loading...

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330