Book Title: Uttaradhyayanani
Author(s): Suryodaysagarsuri, Narendrasagarsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 310
________________ उत्तराध्ययन सूत्र. अनंतकालमुकोर्स, अंतोमुहुत्तं चरिंदियजीवाणं, अन्तरेयं जहण्णगं । वियाहियं ॥१५३॥ एएस वण्णओ चेत्र, गंधओ रस - फासओ । संठाणादेसओ वा वि, विहाणाई सहस्सो ॥१५४॥ पंचिदिया उ जे जीवा, चउव्विहा ते वियाहिया । रइय तिरिक्खा य, मणुया देवा य आहिया ॥१५५॥ रइया सत्तविहा, पुठवीसु सत्सु भवे । रयणाभ सक्कराभा, वालुवामा य आहिया ॥१५६॥ पङ्काभा धूमाभा, तमा तमतमा तहा । ss णेरइया एए, सत्ता परिकित्तिया ॥ १५७ ॥ लोगस्स एगदेसम्म ते सव्वे उ वियाहिया । एत्तो कालविभागं तु, तेर्सि बोलं चउन्विहं ॥ १५८॥ २९७ ७ अनन्तकालमुत्कृष्टमन्तर्मुहूर्त्त जघन्यकम् ; चतुरिन्द्रियजीवानामन्तरमेतद्वयाख्यातम् ||१५३।। एतेषां० ।।१५४।। पञ्चेन्द्रिया तु ये जीवाश्चतुर्विधास्ते व्याख्याताः; नैरयिकास्तिर्यञ्चश्व, मनुजा देवाख्याताः || १५५ || नैरयिकाः सप्तविधा, पृथ्वीषु सप्तसु भवेयुः रत्नाभ: शर्कराभा, वालुकाभावाख्याताः || १५६ || पङ्काभा धूमाभास्तमास्तमस्तमस्तथा; इति नैरयिका एते, सप्तधा प्रकीर्तिताः ॥ १५७ ॥ | लोकस्यैकदेशे, ते सर्वे तु व्याख्याताः; इतो कालविभागं तु, तेषां वक्ष्ये चतुर्विधम् || १५८|| ३८

Loading...

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330