Book Title: Uttaradhyayanani
Author(s): Suryodaysagarsuri, Narendrasagarsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 309
________________ २९६ अध्ययन ३६ कुक्कुडे सिंगरीडी य, गंदावते य विछिए । डोले भिङ्गीरीडी य, विरिली अच्छिवेहए ॥१४७॥ अच्छिले माहए अच्छिरोडए, विचित्ते चित्तपत्तए । ओहिंजलिया जलकारी उ, णीया तंवगाइया ॥१४०॥ इइ चरिंदिया एए, णेगहा एवमायओ । लोगस्स एगदेसम्मि, ते सव्वे परिकित्तिआ ॥१४९।। संतई पप्पऽणाईया, अपज्जवसिया वि य । टिइ पडुच्च साईया, सपज्जवसिया वि य ॥१५०॥ छच्चेव य मासा ऊ, उक्कोसेण वियाहिया । चउरिदियआउठिई, अंतोमुहुवं जहणिया ॥१५१॥ संखिज्जकालमुक्कोसं, अंतोमुहुत्तं जहण्णगं । चउरिंदियकायटिइं, तं कायं तु अमुंचओ ॥१५२॥ mere कुर्कटः शंगरीटी च, नन्दावर्तश्च वृश्चिकः; कोलश्च भंगरीटी च, वीरिली अक्षिवेधकः ॥१४७॥ अक्षिलो मागधोऽक्षिरोडकः, विचित्रश्चित्रपत्रकः; ओधनलिका जलकारी तु. नीचकस्ताम्रकादिकाः ॥१४८॥ इति चतुरिन्द्रिया एते. अनेकधा एवमादयः; लोकस्यैकदेशे, ते सर्व प्रकीर्तिताः ॥१४९।। सन्तति प्राप्याऽनादिका, अपर्यवसिता अपि च, स्थिति प्रतीत्य सादिकाः, सपर्यवसिता अपि च ॥१५०|| पत्र च मासानायुरुत्कृप्टेन व्याख्याताः; चतुरिन्द्रियायुरिस्थतिरन्तर्मुहत जघन्यकम् ॥१५१॥ संख्येयकालमुत्कृष्टाऽन्तर्मुहूर्त जघन्यकम् ; चतुरिन्द्रियकायस्थितिस्तं काय मञ्चतः ।।१५२||

Loading...

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330