________________
उत्तराध्ययन सूत्र.
१३१
nan
पिया मे सव्वसारंपि, देनाहि मम कारणा । णय दुक्खा विमोयंति, एसा मज्झ अणाया ॥ २४ ॥ माया वि मे महाराय !, पुत्तसोगदुहऽट्टिया । णय दुक्खा विमोयंती, एसा मज्झ अणाया ॥ २५ ॥ भायरो मे महाराय !, सगा जेट्ट - कणिट्टगा | णय दुकखा विमोयंति, एसा मज्झ अणाया ॥ २६ ॥ भइणीओ मे महाराय !, सगा जेट - कणिट्टगा । णय दुक्खा विमोयंति, एसा मज्झ अणाया ॥२७॥ भारिया मे महाराय !, अणुरता अणुव्वया । अंसुपुण्णेर्हि णयणेर्हि, उरं मे परिसिंचाई ॥ २८ ॥ अण्णं पाणं च हाणं च गंध-मल्लविलेवणं । मए णायमणायं वा सा बाला गोवभुंजई ॥ २९ ॥
दिन मे सर्वसारमपि दद्यान्मम कारणात् । न च दुःखाद्विमोचयत्येषा मेऽनाथता ॥ २४ ॥ मातापि मे महाराज ! पुत्रशोकदुःखार्दिता । न च दुःखाद्विमोचत्येषा मेऽनाथता ॥ २५ ॥ भ्रातरो मे महाराज ! स्वका ज्येष्ठकनिष्ठकाः । न च दुःखाद्विमोचयन्त्येषा Asare ||२६|| भगिन्यो में महाराज !, स्त्रका ज्येष्ठकनिष्ठिकाः । न च दुःखाद्विमोचन्त्ये ॥ मेऽनाथता ॥ २७ ॥ भार्या मे महाराज !, अनुरक्ताऽनुव्रता । अश्रुपूर्णाभ्यां नयनाभ्यामुरो मे परिसिश्चति ।। २८ ।। अन्नं पानं च स्नानं च गन्धमाल्यविलेपनम् । मया ज्ञातमज्ञातं वा, सा बाला नोपभुङ्क्ते ॥ २९ ॥