________________
१९८
अध्ययन. २९ าาาาาาาาาาาาาาาาาา
॥ अथ सम्यक्त्वपराक्रमाख्यमेकोनत्रिंशमध्ययनम् ॥
सुयं मे आउसं तेणं भगवया एवमक्खायं-इह खलु सम्मत्तपरक्कमे णामऽज्झयणे समणेणं भगवया महावीरेणं कासवेणं पवेइए; जं सम्मं सदहित्ता पत्तिआइत्ता रोयइत्ता फासइत्ता पालइत्ता तीरइत्ता किट्टइत्ता सोहइत्ता आराहइत्ता आणाए अणुपालइत्ता बहवे जीवा सिझंति बुझंति मुचति परिणिब्वायंति सव्वदुक्खाणमंतं करेंति ॥ तस्स णं अयमढे एवमाहिजइ, तं जहा,-संवेगे १ णिज्वेए २ धम्मसद्धा ३ गुरुसाहम्मियसुस्सूसणया ४ आलोयणया ५ णिदणया ६ गरिहणया ७ सामाइए ८ चउव्वीसत्थए ९ वंदणए १० पडिक्कमणे ११ काउस्सग्गे १२ पञ्चक्खाणे १३ थय-थुईमंगले १४ कालपडिलेहणा १५ पायच्छित्तकरणे १६ खमावणया १७ सज्झाए १८
श्रुतं मयाऽऽयुष्मन् ! तेन भगवना एवमाख्यातम्-इह खलु सम्यक्त्वपराक्रमं नामा:ध्ययनं श्रमणेन भगवता महावीरेण काश्यपेन प्रवेदितं यं सम्यक श्रद्धाय प्रतीत्य रोचयित्वा स्पृष्ट्वा पालयित्वा तीरयित्वा कीर्तयित्वा शोधयित्वाऽऽराध्याज्ञयाऽनुपाल्य बहवो जीवास्सिद्धयन्ति बुद्धयन्ते मुच्यन्ते परिनिर्वान्ति सर्वदुःखानामन्तं कुर्वन्ति ॥ तस्य णमयमर्थ एवमाख्यायते, तद्यथा-संवेगो १ निवेदो २ धमश्रद्धा ३ साधानिकगुरुशुश्रषणं ४ आलोचना ५ निन्दा ६ गर्दा ७ सामायिकं ८ चतुर्विशतिस्तवो ९ वन्दनं १० प्रतिक्रमणं ११ कायोत्सर्गः १२ प्रत्याख्यानं १३ स्तवस्तुमिङ्गलं १४ कालप्रत्युपेक्षणां १५ प्रायश्चित्तकरणं १६ क्षमणा १७ स्वाध्यायो १८