Book Title: Uttaradhyayanani
Author(s): Suryodaysagarsuri, Narendrasagarsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 249
________________ २३६ .... अध्ययन ३२ विवित्तसेन्जासणजंतियाणं, ओमासणाणं दमिइंदियाणं । ण रागसत्तू धरिसेइ चित्तं, पराइओ वाहिरिवोसहेहिं ॥१२॥ जहा बिरालावसहस्स मूले, ण मूसगाणं वसही पसत्था । एमेव इत्थीणिलयस्स मज्झे, ण बंभयारिस्स खमो णिवासो ॥१३॥ ण रूव-लावण्ण-विलास-हासं, ण जंपियं इंगियपेहियं वा । इत्थीण चित्तंसि णिवेसइत्ता, द8 ववस्से समणे तवस्सी ॥१४॥ अदंसणं चेव अपत्थणं च, अचिंतणं चेव अकित्तणं च । इत्थीजणस्सारियझाणजुग्गं, हियं सया बम्भचेरे रयाणं ॥१५॥ कामं तु देवीहिं विभूसियाहिं, ण चाइया खोभइत्तं तिगुत्ता । तहा वि एगंतहियं ति णच्चा, विवित्तवासो मुणीणं पसत्थो ॥१६॥ मोक्खाभिकंटिस्स वि माणवस्स, संसारभीरुस्स ठियस्स धम्मे । णेयारिसं दुत्तरमत्थि लोए, जहित्थिओ बालमणोहराओ ॥१७॥ विविक्तशयनासनयंत्रितानामवमाशनानां दमितेन्द्रियाणाम् ; न रागशत्रुर्धर्षयति चित्त, पराजितो व्याधिरिवौषधः ॥१२॥ यथा बिलाडावसथस्य मूले, न मूषकाणां वसतिः प्रशस्ता; एवमेव स्त्रीनिलयस्य मध्ये, न ब्रह्मचारिणः क्षमो निवासः ॥१३॥ न रूपलावण्यविलासहासं. न जल्पितमिङ्गितप्रेक्षितं वा; स्त्रीणां चित्त निवेश्य, द्रष्टुं व्यवस्येच्छ्मणस्तपस्वी ॥१४।। अदर्शनं चैवाप्रार्थनं चाचिन्तनं चैवाऽकीर्तनं च स्वीजनस्यार्यध्यानयोग्य, हितं सदा ब्रह्मचर्यरतानाम् ॥१५॥ कामं तु देवीभिर्विभूषिताभिन शकिताः क्षोभयितुं त्रिगुप्ताः; तथाप्येकान्तहितमिति ज्ञात्वा विविक्तभावो मुनीनां प्रशस्तो ॥१६॥ मोक्षाभिकाक्षिणोऽपि मानवस्य, संसारभीरोः स्थितस्य धर्म; नैतादृशं दुस्तरमस्ति लोके, यथा स्त्रियो बाल मनोहराः ॥१७॥

Loading...

Page Navigation
1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330