Book Title: Uttaradhyayanani
Author(s): Suryodaysagarsuri, Narendrasagarsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 297
________________ २८४ अध्ययन ३६ 1. เ๔าาาาาากกกกกกกก44 गोमेजए य रुयगे, अङ्के फलगे य लोहियक्खे य । मरगय मसारगल्ले, भुयमोयग-इंदणीले य ॥७५॥ चन्दण गेरुय हंसगम्भ, पुलए सोगंधिए य बोद्धव्वे । चंदप्पह वेरुलिए, जलकते सूरकते य ॥७॥ एए खरपुढवीए, भेया छत्तीसमाहिया । एगविहमणाणत्ता, सुहुमा तत्थ वियाहिया ॥७७॥ सहुमा सबलोगम्मि, लोगदेसे य बायरा । इत्तो कालविभागं तु, वुच्छं तेसिं चउविहं ॥७॥ संतई पप्पऽणाईया, अपजवसिया वि य । ठिई पडुच्च साईया, सपज्जवसिया वि य ॥७९॥ बावीससहस्साइं, वासाणुकोसिया भवे । आउठिई पुढवीणं, अंतोमुहत्तं जहणिया ॥८॥ गोमेजकश्च रुचकोऽङ्कस्स्फटिकश्च लोहिताक्षश्च; मरकतो मसारगल्लो भुजमोधक इन्द्रनीलच ७! चन्दनो गेरुगो हंसगः, पुलकः सौगन्धिकश्च बोद्धध्यः, चन्द्रप्रभो धैर्यो, जलकान्तः सूरकान्तश्च ॥७६।। एते खरपृथ्व्या, भेदाः षट्त्रिंशदाख्याताः; एकविधा अनानात्याः, सूक्ष्मास्तत्र व्याख्याताः ॥७७॥ सूक्ष्माश्च सर्वलोके, लोकदेशे च बादराः; इतः कालविभागं तु, तेषां वक्ष्ये चतुर्विधम् ॥७८॥ सन्तति प्राध्याऽनादिका, अपर्यवसिता अपि ब; स्थिति प्रतीत्य का अपि च ॥७९॥ द्वाविंशतिसहस्राणि, वर्षाणामुत्कृष्टा भवेत् ; आयस्थितिः पृथ्वीनामन्तर्मुहत जपन्यिका ।।८०॥

Loading...

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330