Book Title: Uttaradhyayanani
Author(s): Suryodaysagarsuri, Narendrasagarsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
२८६ -ommommummonu
अध्ययन ३६
संतई पप्पऽणाईया, अपज्जवसिया वि य । ठिई पडुच्च साईया, सपज्जवसिया वि य ॥८॥ सत्तेव सहस्साई, वासाणुकोसिया भवे । आउठिई आऊणं, अंतोमुहुत्तं जहणिया ॥८॥ असंखकालमुक्कोसं, अंतोमुहुत्तं जहण्णगं । कायठिई आऊणं, तं कायं तु अमुंचओ ॥८९॥ अणंतकालमुक्कोसं, अंतोमुहत्तं जहण्णगं । विजढंमि सए काए, आऊजीवाण अंतरं ॥९॥ एएसि वण्णओ चेव, गंधओ रसफासओ । संठाणादेसओ वावि, विहाणाई सहस्ससो ॥९१॥ दुविहा वणस्सईजीवा, सुहमा वायरा तहा । पज्जत्तमपज्जत्ता, एवमेए दुहा पुणो ॥१२॥
सन्तति प्राप्याऽनादिका, अपर्यवसिता अपि च; स्थिति प्रतीत्य सादिकाः, सपर्यवं. सिता अपि च ॥८७॥ सप्तैव सहस्राणि, वर्षाणामुत्कृष्ठा भवेत् ; अस्थितिरायुपोऽन्तर्मुहूर्त जघन्यिका ॥८८॥ असङ्ख्यकालमुत्कृष्टाऽन्तर्मुहूत जघन्यकम् ; कायस्थितिरपां, से कार्य त्वमुञ्चतः ॥८९॥ अनन्तकालमुत्कृष्टमन्तर्मुहूर्त जघन्यक; त्यक्ते स्वके काये, अब्जीवानामन्तरम् ॥९०॥ एतेषां० ॥९१।। द्विविधा बनस्पतिजीवाः, सूक्ष्मा बादरास्तथा; पर्याप्ताऽपर्याप्ता, एवमेव द्विधाः पुनः ॥९॥

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330