Book Title: Uttaradhyayanani
Author(s): Suryodaysagarsuri, Narendrasagarsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
हुचराज्ययन सूत्र. นาภ านาภภภภภภภะคะ ภะ
दुविहा वाउजीवा उ, सुहुमा बायरा तहा । पज्जत्तमपज्जत्ता, . एवमेए दुहा पुणो. ॥११७॥ बायरा जे उ पजत्ता, 'पञ्चहा ते पत्तिया । उक्कलिया-मण्डलिया, घण-गुंजा-सुद्धवाया य ॥११८॥ संवट्टगवाए य, गहा एवमायओ। एगविहमणाणत्ता, सुहुमा तत्थ वियाहिया. ॥११९॥ सुहुमा सव्वलोगम्मि, लोगदेसे य वायरा । इत्तो कालविभागं तु, तेसि बुच्छं चउन्विहं ॥१२०॥ संतई पप्पऽणाइया, अपजवसिया विय । ठिई पडुन साईया, सपज्जवसिया वि य ॥१२१॥ तिण्णेव सहस्साई, वासाणुकोसिया भवे । आउटिई वाऊणं, अंतोमुहुत्तं जहणिया ॥१२२॥
द्विविधा वायुजीवाश्च. मुश्मा बादरास्तथा; पर्याप्ता अपर्याप्ता, एवमेव द्विधा पुनः ॥११७।। बादरा ये तु पर्याप्ताः, पञ्चधास्ते प्रकीर्तिता; उत्कलिका मण्डलिका, धन-गंडा शुद्धवाताः ॥११८।। संवर्तकवानाश्चानेकधैवमादयः; एकविधा अनानात्वाः, सूक्ष्मास्तत्र व्याख्याताः ॥११९।। सूक्ष्माः सर्वलोके, लोकदेशे च बादराः; इतः कालविभागं तु, तेषां वक्ष्ये चतुर्विधम् ॥१२०।। सन्तति प्राप्याऽनादिका, अपर्यवसिता अपि च; स्थिति प्रतीत्य सादिकाः, सपर्यवसिता अपि च ॥१२१॥ त्रिण्येव सहस्राणि, वर्षाणामुत्कृष्टा भवेत् ; आयुस्थितिर्वायूनामन्तमुहूर्त जघन्या ॥१२२॥ १ पंवधा इत्युपलक्ष गम, अत्रैवास्याने कधेत्यभिधानात ॥

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330