Book Title: Uttaradhyayanani
Author(s): Suryodaysagarsuri, Narendrasagarsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 301
________________ ૨૮૮ अध्ययन ३६ Ranaraniruninararunanaras अस्सकण्णी य बोधव्वा, सीहकण्णी तहेव य । मुसुण्ढी य हलिद्दा य, णेगहा एवमायओ ॥९९॥ एगविहमणाणत्ता, मुहुमा तत्थ वियाहिया । सुहुमा सव्वलोगम्मि, लोगदेसे य बायरा ॥१०॥ संतई पप्पऽणाईया, अपनवसिया वि य । ठिई पडुच्च सादीया, सपजवसिया वि य ॥१०१॥ दस चेव सहस्साई, वासाणुकोसिया भवे । वणफईण आउं तु, अंतोमुहुत्तं . जहण्णयं ॥१०२॥ अणंतकालमुक्कोस, अंतोमुहुत्तं जहण्णयं । कायठिई पणगाणं, तं कार्य तु अमुंचओ ॥१०॥ असंखकालमुक्कोस, अंतोमुहुत्तं जहण्णयं । विजढंमि सए काए, पणगजीवाण अंतरं ॥१०४॥ - अश्वकर्णी च बोद्धव्या, सिंहकर्णी तथैव च; मुसुटी च हरिद्रा चाऽनेकधा एवमादयः ॥१९॥ एकविधा अनानात्वाः, सूक्ष्मास्तत्र व्याख्याताः; सूक्ष्माः सर्वलोके, लोकदेशे च बादमः ॥१०॥ सन्तति प्राप्याऽनादिका, अपर्यवसिता अपि च; स्थिति प्रतीत्य सादिकाः, सपर्यवसिता अपि च ॥१०१।। दश चैव सहस्त्राणि, वर्षाण्युत्कृष्टा भवेत् ; वनस्पतिनामायुस्त्यन्तर्महूर्त जघन्यकम् ॥१०२।। अनन्तकालमुत्कृष्टाऽन्तमहूर्त जघन्यकम् ; कायस्थितिः पनकानां, तं कायं त्वमुञ्चतः ॥१०३।। असकाव्यकालमुत्कृष्टमन्तर्महत जघन्यक; त्यक्ते स्वके काये, पनकजीवानामन्तरम् ॥१०४॥

Loading...

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330