Book Title: Uttaradhyayanani
Author(s): Suryodaysagarsuri, Narendrasagarsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
२८२
अध्ययन ३६
फक
तत्थ सिद्धा महाभागा, लोगग्गम्मि पट्टिया । भवपर्वचउम्मुक्का, सिद्धि वरगईं गया ॥ ६३ ॥
उस्सेहो जस्स जो होइ, भवम्मि चरमम्मि उ । तिभागहीणा तत्तो य, सिद्धाणोगाहणा भवे ॥ ६४ ॥
एगत्तेण साईया, अपज्जवसिया विय । पुहुपेण अणाइया, अपज्जवसिया विय ॥६५॥ अरूविणो जीवघणा, जीवघणा, णाणदंसणसष्णिया । अतुलं सुहसंपण्णा, उवमा जस्स णत्थि उ ॥६६॥ लोगेगदेसे ते सव्वे, णाणदंसणसष्णिया । संसारपारणित्थिण्णा, सिद्धि वरगई गया ॥ ६७ ॥ संसारत्था उ जे जीवा, दुविहा ते वियाहिया । तसा य थावरा चेव, थावरा तिविहा तर्हि ॥६८॥
तत्र सिद्धा महाभागा, लोकाग्रे प्रतिष्ठिताः; भवप्रपश्चान्मुक्ताः सिद्धि वरगतिं गताः ||६३|| उत्सेधो यस्य यो भवति भवे चरमे तु त्रिभागहीना ततश्च सिद्धानामवगाहना भवेत् ||६४|| एकत्वेन सादिकाऽपर्यवसितापि च पृथक्त्वेनादिकाऽपर्यवसितापि च ॥ ६५ ॥ अरूपिणो जीवघनाः, ज्ञानदर्शन संज्ञिताः; अतुलं सुखं संप्राप्ता, उपमा यस्य नास्ति तु ||६६ || लोकाग्रदेशे ते सर्वे, ज्ञानदर्शन संज्ञिताः; संसारपारनिस्तीर्णाः, सिद्धि वरगति गताः ||६७ || संसारस्था तु ये जीवा, द्विविधास्ते व्याख्याताः त्रसाथ स्थावराचैव, स्थावरास्त्रिविधास्तत्र ||६८||

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330