Book Title: Uttaradhyayanani
Author(s): Suryodaysagarsuri, Narendrasagarsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उत्तराध्ययन सूत्र.
२.१
noran
बारसहिं जोयगेहिं, सबटुस्सुवरि भवे । ईसिपब्भारनामा . उ, पुढवी छत्तसंठिया ॥५७॥ पणयालसयसहस्सा, जोयणाणं तु आयया । तावइयं चेव विच्छिण्णा, तिगुणो तस्सेव परिरओ ॥५०॥ अट्ठजोयणबाहल्ला, सा मज्झम्मि वियाहिया । परिहायन्ती चरिमंते, मच्छिपत्ताउ तणुयरी ॥५९॥ अज्जुणसुवण्णगमई, सा पुढवी णिम्मला सहावेण । उत्ताणगछत्तगसंठिया य, भणिया जिणवरेहिं ॥६०॥ संङ्खक-कुंदसंकासा, पण्डुरा णिम्मला सुभा । सीयाए जोयणे तत्तो, लोयंतो उ वियाहिओ ॥६१॥ जोयणस्स उ जो तत्थ, कोसो उवरिमो भवे । तस्स कोसस्स छभाए, सिद्धाणोगाहणा भवे ॥६२॥
द्वादशभिर्योजनः, सर्वार्थस्योपरि भवेत् : इपत्प्राग्भारनामा तु, पृथिवी छत्रसंस्थिता ।।५।७।। पश्चचत्वारिच्छतसहस्राणि, योजनानां त्वायता; तावतश्चैव विस्तीर्णा, त्रिगुणस्तस्मात्परिरयः ॥५८।। अष्टयो जनवाहल्या, सा मध्ये व्याख्याता; परिहीयमाना चरमान्तेषु, मक्षिकापत्रात्तनुकतरा ॥५९॥ अर्जुनसुवर्णकमयी, सा पृथ्वी निर्मला स्वभावेन; उत्तानकछत्रसंस्थिताश्च, भणिता जिनवरैः ॥६०॥ शङ्खाकुन्दसंङ्काशा, पाण्डुरा निर्मला शुभा; शीताया योजने ततो, लोकान्तम्तु व्याख्यातः ॥६१॥ योजनस्य तु यस्तत्र, क्रोश उपरिमो भवेत् । तस्य क्रोशस्य षड्भागे, सिद्धानामवगाहना भवेत् ॥६२॥ तस्लेवन्तस्मात् ॥

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330