Book Title: Uttaradhyayanani
Author(s): Suryodaysagarsuri, Narendrasagarsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
२८०
अध्ययन ३६
non
Home
दस य णपुंसएसु, वीसं इत्थियासु य । पुरिसेसु य अट्ठसयं, समएणेगेण सिज्झई ॥५१॥ चत्तारि य गिहिलिंगे, अण्णलिंगे दसेव य । सलिंगेण य अट्ठसयं, समएणेगेण सिज्झइ ॥५२॥ उकोसोगाहणाए उ, सिझते जुगवं दुवे । चत्तारि जहण्णाए, 'जवमज्झट्टत्तरं सयं ॥५३॥ . चउरुइढलोए य दुवे समुद्दे, तओजले वीसमहे तहेव । सयं च अट्टत्तरं तिरियलोए, समएगेण सिज्झई धुवं ॥५४॥ कहिं पडिहया सिद्धा, कहिं सिद्धा पइट्ठिया । कहिं बोंदि चइत्ता णं, कत्थ गंतूण सिज्झइ ॥५५॥ अलोए पडिहया सिद्धा, लोयग्गे य पइट्ठिया । इहं वोर्दि चइत्ता णं, तत्थ गंतूण 'सिज्झई ॥५६॥
दश च नपुंस्तकेषु, विंशतिः स्त्रीपु च; पुरुषेषु चाष्टोत्तरशतं. समयेनेकेन सिध्यति. ॥५१॥ चत्वारश्च गृहीलिङ्गेऽन्यलिङ्गे दशेव च; स्वलिङ्कगेन चाष्टोत्तरशतं, समयेनेकेन सिद्धयन्ति ॥५२॥ उत्कृष्टावगाहनायां तु. सिद्धयतो युगपद् द्वौ; चत्वारो जघन्यायां. यवमध्य अष्टोत्तरं शतम् ॥५३॥ चत्वार उर्वलोके च द्वौ समुद्रे, त्रयो जले विशतिरधसि तथैव; शतं चाष्टोत्तरं तिर्यग्लोके, समयेनकेन तु सिद्धयन्ति ध्रुवं ॥५४॥ क प्रतिहताः सिद्धाः, क्व सिद्धा प्रतिष्ठिताः; क बोन्दि त्वक्त्वा नु, क गत्वा सिद्धयन्ति ।।१५।। अलोके प्रतिहताः सिद्धा, लोकाग्रे च प्रतिष्ठिताः; इह बोन्दि त्यक्त्वा नु, तत्र गत्वा सिद्वयन्ति ॥५६॥ १ जवमझम्यवमध्य-मध्यावगाहना ॥ २ सिम्झई-वचन व्यत्ययात सिद्धयन्ति ।

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330