Book Title: Uttaradhyayanani
Author(s): Suryodaysagarsuri, Narendrasagarsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
'अध्ययन ३२
तओ से जायंति पओयणाई, णिमज्जिउं मोहमहण्णवम्मि | सुसिणो दुक्खविणोयणट्टा, तप्पच्चर्यं उज्जमए य रागी ॥ १०५ ॥ विरज्जमाणस्स य इन्दियत्था, सद्दाइया तावइयप्पगारा । ण तस्स सव्वे वि मणुण्णयं वा, णिव्वत्तयंती अमणुण्णयं वा ॥ १०६ ॥ एवं ससंकष्प - विकपणासुं, संजायई समयमुवट्टियस्स । अत्थे अ संकप्पयओ तओ से, पहीयए कामगुणेसु तन्हा ॥ १०७ ॥ स वीयरागो कयसव्वकिचो, खवेह णाणावर खणे । तहेव जं दंसणमावरेइ, जं चन्तरायं पकरेइ कम्मं ॥ १०८ ॥ सव्वं तओ जाणइ पासए य, अमोहणे होइ णिरंतराए । अणासवे झाणसमाहिजुत्ते, आउक्खए मोक्खमुवे सुद्धे ॥ १०९ ॥
२५०
ततस्तस्य जायन्ते प्रयोजनानि, निमञ्जयितुं मोहमहार्णवे सुखेषिणो दुःखविमोचनार्थं, तत्प्रत्ययमुद्यच्छति च रागी || १०५ || विरज्यमानस्य चेन्द्रियार्थाः शब्दादिकास्तावत्प्रकाशः; न तस्य सर्वेपि मनोज्ञतां वा, निर्वर्तयन्त्यमनोज्ञतां वा ।। १०६ ।। एवं स्वसङ्कल्पविकल्पनासु, सञ्जायते समयमुपस्थितस्य; अर्थीच संकल्पयतस्तस्य प्रहीयते कामगुणेषु तृष्णा ॥ १०७॥ स वीतरागः कृतसर्वकार्यः, क्षपयति ज्ञानावरणं क्षणेन तथैव यद्दर्शनमावृणोंति, यच्चान्तरायं. प्रकरोति कर्म ॥ १०८ ॥ सर्वं ततो जानाति पश्यति चाऽमोहनो भवति निरन्तरायः; अनाश्रवो, ध्यानसमाधियुक्त, आयुः क्षये मोक्षमुपैति शुद्धः || १०९ ||
१ समयं = समता माध्यस्थमिति भावः ॥

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330