Book Title: Uttaradhyayanani
Author(s): Suryodaysagarsuri, Narendrasagarsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
२६८
अध्ययन ३५
॥ अथ अनगारमार्गगतिरितिनाम पञ्चत्रिंशत्तममध्ययनम् ॥ सुणेह मेगग्गमणा, मग्गं बुद्धेहि देसियं । जमायरंतो भिक्खू, दुक्खाणंतकरो भवे ॥१॥ गिहवासं परिचज्ज, पबज्जामासिओ मुणी । इमे सङ्गे वियाणिज्जा, जेहिं सज्जन्ति माणवा ॥२॥ तहेब हिंसं अलियं, चोज्जं अब्बम्भसेवणं । इच्छा कामं च लोभं च संजओ परिवज्जए ॥ ३ ॥ मणोहरं चित्तघरं, मल्ल-धूवेण वासियं । सकवाडं प ुरुल्लोयं, मणसा वि ण पत्थर ||४|| इन्दियाणि उ भिक्खुरस, तारिसम्मि उवस्सए । दुक्कराई णिवारे, कामरागविव ॥५॥ सुसाणे सुष्णागारे वा, रुक्खमूले व एगगो । पइरिक्के परकडे वा, वासं तत्थाऽभिरोय ॥ ६॥
श्रुणुत म एकाग्रमना, मार्ग बुद्धैर्देशितम्; यमाचरन्भिक्षुर्दुःखानामन्तकरो भवेत् ॥१॥ गृहवासं परित्यज्य, प्रव्रज्यामाश्रितो मुनिः; इमान्सङ्गान्विजानीयाद्यैः सज्यन्ते मानवाः ॥२॥ तथैव हिंसामलीक, चौर्यमब्रह्मसेवनम् ; इच्छाकामं च लोभं च संयतः परिवर्जयेत् ॥३॥ मनोहरं चित्रगृहं, माल्यधूपेन वासितम् ; सकपाटं पाण्डुरोल्लोचं, मनसापि न प्रार्थयेत् ||४|| इन्द्रियाणि तु भिक्षोस्ता शोपाश्रये; दुःशकानि निवारयितुं, कामरागविवर्धने ॥५॥ श्मशाने शून्यागारे वा, वृक्षमूले बैंककः, प्रतिरिक्ते परकृते वा, वासं तत्राभिरोचयेत् ||६||

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330