Book Title: Uttaradhyayanani
Author(s): Suryodaysagarsuri, Narendrasagarsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
२६०
अध्ययन ३४
दारं- ४ जह 'कर गयस्स फासो, गोजिन्भाए व सागपत्ताणं । एत्तो वि अनंतगुणो, लेसाणं अप्पसत्थाणं ॥ १८ ॥ जह बूरस्स व फासो, णवणीयस्स व सिरीस कुसुमाणं । एत्तो वि अनंतगुणो, पसत्यलेसाण तिन्हं पि ॥ १९ ॥ दारं-५ तिविहो व णवविहो वा, सत्तावीसह विहेक्कसीओ वा । दुसओ तेयालो वा लेसाणं होड़ परिणामो ॥२०॥ दारं-६ पंचासवप्पवत्तो, ती हि अगुत्तो छसुं अविरओ य । तिव्वारंभपरिणओ, खट्टो साहसिओ णरो ||२१|| णिधसपरिणामो, णिस्संसो अजिइंदिओ । एजोगसमा उत्तो, किहलेसं तु परिणमे ॥२२॥
"ईस्सा अमरिस अतवो, अविज माया अहीरिया । गेही पओसे य सढे, पमत्ते रसलोलुए ॥२३॥
यथा क्रकचस्य स्पर्शी, गोजिह्वाया वा शाकपत्राणाम् ; इतोप्यनन्तगुणो, लेश्यानामप्रशस्तानाम् ||१८|| यथा बूरस्य वा स्पर्शो, नवनीतस्य वा शीरीषकुसुमानाम् ; इतोप्यनन्तगुणः, प्रशस्तलेश्यानां तिसृणामपि ||१९|| त्रिविधो वा नवविधो वा, सप्तविंशतिविधो एकाशीतिवि वा; त्रिचत्वारिंशद्विशतविधो वा, लेश्यानां भवति परिणामः ||२०|| पञ्जाश्रवप्रवृत स्त्रिभिरगुप्तः षट्ष्व विरतश्च; तीव्रारम्भपरिणतः, क्षुद्रः साहसिको नरः || २१ || निद्धं सपरिणामो, नृशंसोजितेन्द्रियः एतद्योगसमायुक्तः, कृष्णलेश्यां तु परिणमेत् ||२२|| ईर्ष्याऽमर्षाऽतपश्चाऽविद्या मायाsकता; गृद्धिः प्रद्वेषय शठो प्रमत्तो रसलोलुपः ||२३||
२ करण्यस्स= क्रकचस्य । २ ईसा पदतो पओसे इतिपदयार्यन्तं तद्वपन् इति बोध्यं यथा ईष्यावत इत्यादि० ॥

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330