Book Title: Uttaradhyayanani
Author(s): Suryodaysagarsuri, Narendrasagarsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
२६४
अध्ययन ३४
७७७०
तिष्णुदही पलिअमसंखभागो उ जहण्ण णीलठि । दसउदी पलिओम - असङ्घभागं च उक्कोसा ॥४२॥ दसउदही पलिओम, असहभागं जहण्णिया होड़ | तेत्तीससागराई, उनकोसा होइ किन्हाए ॥ ४३ ॥ एसा णेरड्याणं, लेसाण ठिई उ वष्णिया होड । तेण परं वोच्छामी, तिरियमणुस्माण देवाणं ||४४॥ 'अन्तो मुहुत्तमद्धं, लेसाण ठिई जहि जहि जाउ । तिरियाण णराणं वा, वज्जेत्ता केवलं लेसं ॥४५॥ मुहुत्तद्धं तु जहण्णा, उक्कोसा होइ पुव्वकोडीउ । णवहि वरिसेहि ऊणा णायव्वा सुक्कलेसाए ॥४६॥
एसा तिरिय-रागं, साग ठिई उ वष्णिया होड़ । तेण परं वोच्छामी, लेहाण टिई उ देवाणं ॥४७॥
त्रय उदधयः पल्योपमाऽसङ्ख्येयभागो तु जघन्या नीलस्थितिः; दशोदधयः पल्योपमाऽसङख्येयभागश्चोत्कृष्टा ||४२|| दशोदधयः पल्योपमा सङ्ख्येयभागो जघन्या भवति; त्रयस्त्रिंशत्सागरोपमान्युत्कृष्टा भवति कृष्णायाः ||४३|| एषा नैरयिकानां लेश्यानां स्थितिस्तु वर्णिता भवति; ततः परं वक्ष्यामि, तिर्यग्मनुष्यानां देवानाम् ||४४ || अन्तर्मुहूत्ताद्धां लेश्यानां स्थितिर्यस्मिन्यस्मिन्यास्तु; तिरिथिां नराणां वा, वर्जयित्वा केवलां लेश्याम् ||४५ || मुहूर्तार्द्ध तु जघन्योत्कृष्टा भवति पूर्वकोटी तु नवभिर्वर्षैरुना ज्ञातव्या शुक्ललेश्यायाः || ४६ || एषा तिर्यग्नराणां, लेश्यानां स्थितिस्तु वर्णिता भवति ततः परं वक्ष्यामि, लेश्यानां स्थितिस्तु देवानाम् ||४७|| १ अन्तो मुहुत्तद्धं - अन्तर्मुर्तिहूकालम् ॥
=

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330