________________
अध्ययन १६ ananananananananeneneranananer
पुव्वरयं पुब्वकीलियं अणुसरित्ता हवइ से णिग्गन्थे । तं कहमिति चेदायरियाह-णिग्गन्थस्स खलु इत्थीणं पुव्वरयं पुव्वकीलियं अणुसरेमाणस्स बम्भयारिस्स बम्भचेरे सङ्का वा कला वा विइगिच्छा वा समुपजिजा भेदं वा लभेजा उम्मायं वा पाउणिज्जा दीहकालियं वा रोगायङ्क हवेजा, केवलिपन्नत्ताओ वा धम्माओ भंसेजा। तम्हा खलु णो णिग्गंथे इत्थीणं पुव्वरयं पुब्वकीलियं अणुसरेजा ॥६॥ णो पणीयं आहारं आहरित्ता हवइ से णिग्गन्थे । तं कहमिति चेदायरियाह-णिग्गन्थस्स खलु पणीयं पाणभोयणं आहारेमाणस्स बम्भयारिस्स बम्भचेरे सङ्का वा कला वा विइगिच्छा वा समुपजिजा भेदं वा लभेज्जा उम्मायं वा पाउणिज्जा दीहकालियं वा रोगायङ्क हवेज्जा, केवलिपन्नत्ताओ वा धम्माओ भंसेज्जा । तम्हा खलु णो णिग्गंथे पणीयं आहारं आहारेज्जा ॥७॥ णो अतिमायाए
पूर्वरतं पूर्वक्रीडितमनुस्मर्ता भवति स निर्ग्रन्थः, तत्कथमिति चेदाचार्य आह-निर्ग्रन्थस्य खलु स्त्रीणां पूर्वरतं पूर्वक्रीडितमनुस्मरतो ब्रह्मचारिणो ब्रह्मचर्य शङ्का वा कांक्षा वा बिचिकित्सा वा समुत्पद्येत भेद वा लभेतोन्माद वा प्राप्नुयादीर्घकालिकं वा रोगातकं भवेत् केवलिप्रज्ञप्ताद्वा धर्माद्भश्येत्तस्मात् खलु नो निग्रन्थः स्त्रीणां पूर्वरतं पूर्वक्रीडितमनुस्मरेत् ॥६॥ नो प्रणीतमाहारमाहारयिता भवति स निर्ग्रन्थस्तत्कथमिति चेदाचार्य आह-निर्गन्थस्य खलु प्रणीतपानभोजनमाहारमाहारयितुर्ब्रह्मचारिणो ब्रह्मचर्य शङ्का वा काङ्क्षा वा विचिकित्सा वा समुत्पद्येत भेदं वा लभेतोन्माद वा प्राप्नुयादीर्घकालिकं वा रोगातङ्क भवेत्केवलिप्रज्ञप्ताद्वा धर्माद्भश्येत्तस्मात्खलु नो निर्गन्थः प्रणीतमाहारमाहरेत् ॥७॥ नोखल्वतिमात्रया