________________
५६
अध्ययन. ११
सफल
अभिक्खणं कोही १ भवइ, पबन्धं च पकुव्वइ २ । मित्तिजामणो वमइ ३, सुयं लघूण मज्जइ ४ ॥७॥ अवि पावपरिक्खेवी ५, अवि मित्तेसु कुप्पई ६ । सुप्पियस्सावि मित्तस्स, रहे भासह पावयं ७ ॥८॥ पइण्णवाई ८ दुहिले ९, थध्ये १० लुध्ये ११ अणिग्गहे १२ । असंविभागी १३ अचियत्ते १४, अविणीए त्ति वुच्चई ॥ ९ ॥ अह पण्णरसहि ठाणेहि, सुविणीए ति बुच्चई । णीयावित्ती १ अचवले २, अमाई ३ अकुऊहले ४ ॥१०॥
अपं चाहिक्खिव ५, पबंधं च ण कुव्वइ ६ । मित्तिज्जमाणो भयई ७, सुयं लभ्धुं ण मजड़ ८ ॥ ११ ॥ णय पावपरिक्खेवी ९, ण य मिते अप्पियस्सावि मित्तस्स, रहे कल्लाण
सुकुप्पड़ १० । ११, भासई ॥१२॥
कलह-डमरवज्जए १२, बुध्धे अभिजाइगे । हिरिमं पडिसंलीणे, सुविणीए ति बुच्चई ॥१३॥
अभिक्ष्णं क्रोधी भवति प्रबन्धं च प्रकुरुते । मित्रीय्यमाणोऽपि वमति श्रुतं लब्ध्वा माद्यति ||७|| अपि पापपरिक्षेप्यपि मित्रेभ्यः कुप्यति । सुप्रियस्यापि मित्रस्य रहसि भाषते पापकम् ||८|| प्रकीर्णवादी द्रोग्धा स्तब्धोऽनिग्रहः । असंविभाग्यप्रीतिकरोऽविनीत इत्युज्यते ||९|| अथ पञ्चदशमिस्स्थानैस्तुविनीत इत्युच्यते । नीचवर्त्य चपलो माग्यकुतूहलः || १०|| अल्पं चाधिक्षिपति प्रबधं च न कुर्वति । मित्रीय्यमाणो भजते श्रुतं लब्ध्वा न माद्यति ॥ ११॥ न च पापरिक्षेपी न च मित्रेभ्यः कुप्यति । अप्रियस्यापि मित्रस्य रहसि कल्याणं भाषते || १२ || कलहडमरवर्जको बुद्धोऽभिजातगः । हीमान्प्रतिसंलीनम्मुविनीत इत्युच्यते ॥ १३ ॥