Book Title: Upasakdashangasutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 6
________________ उपासकदशाङ्गे ॥२॥ मेव दृइपलासे चेइए जेणेव समणे भगवं महावीरे नेणेव उवागच्छइ २ ता तिखुत्तो आयाहिणं पयाहिणं करेइ २ ना आनन्दावन्दइ नमसइ जाव पज्जुवासइ॥ (सू०३)। तए कसमणे भगवं महावीरे आणन्दस्स गाहावइस्स तीसे य महइमहालियाए | ध्ययनं जाव धम्मकहा, परिसा पडिगया, राया य गए (सू०४) ॥ तए णं से आणन्दे गाहावई समणस्स भगवओ महावीरस्स आनन्दस्यअन्तिए धम्मं सोचा निसम्म हतुटु जाव एवं वयासी-सहहामि णं भन्ते ! निग्गन्थं पावयणं पत्तियामि णं भन्ते! दिधर्मनिग्गन्थं पावयणं रोएमिणं भन्ते ! निग्गंथं पावयणं एवमेयं भन्ते ! तहमेयं भन्ते ! अवितहमेयं भन्ते ! इच्छियमेयं भन्ते श्रुतिः श्रद्धा पडिच्छियमेयं भन्ते ! इच्छियपडिच्छियमेयं भन्ते ! से जहेयं तुब्भे वयहत्तिकहु, जहा णं देवाणुप्पियाणं अन्तिए बहवे , राईसरतलवरमाडम्बियकोडुम्बियसेट्ठिसेणावइसत्यवाहप्पभिइओ मुण्डे भवित्ता अगाराओ अणगारियं पब्वइया नो खलु अहं तहा संचाएमि मुण्डे जाव पवइत्तए, अहं णं देवाणुप्पियाणं अन्तिए पञ्चाणुवइयं सत्तसिक्खावइयं दुवालसविहं गिहिधम्म पडिवजिस्सामि, अहासुहं देवाणुप्पिया ! मा पडिबन्धं करेह ॥ ( सू० ५) ___'प्रविस्तरो' धनधान्यद्विपदचतुष्पदादिविभूतिविस्तरः, 'बजा' गोकुलानि, दशगोसाहस्रिकेण-गोसहस्रदशकपरिमाणेनेत्यर्थः । | तए णं से आणन्दे गाहावई समणस्स भगवओ महावीरस्स अन्तिए तप्पढमयाए थूलगं पाणाइवायं पञ्चक्खाइ जावज्जीवाए दुविहं तिविहेणं न करेमि न कारवेमि मणसा वयसा कायसा १। तयाणन्तरं ॥२॥ च णं थूलगं मुसावायं पञ्चक्खाइ जावजीवाए दुविहं तिविहेणं न करेमि न कारवेमि मणसा वयमा Jain Education p nal For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 110