Book Title: Upasakdashangasutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 4
________________ उपासकदशाङ्गे ॥१॥ समणेणं भगवया महावीरेणं जाव सम्पत्तेणं छट्ठस्स अस्स नायाधम्मकहाणं अयमढे पण्णत्ने सत्तमस्स णं भन्ते !! आनन्दाअङ्गस्स उवासगदसाणं समणेणं जाव सम्पत्तेणं के अटे पण्णत्ने ?, एवं खलु जम्बू ! समणेणं जाव सम्पत्तेणं । ध्ययनं सत्तमस्स अङ्गस्स उवासगदसाणं दस अन्झयणा पणत्ता, तंजहा-आणन्दे १ कामदेवे य २, गाहावइ चुलणीपिया al प्रस्तावना सुरादेवे ४ चुल्लसयए ५, गाहावइ कुण्डकोलिए ६॥ १ ॥ सद्दालपुत्ते ७ महासयए ८, नन्दिणीपिया ९ सालिहीपिया १० ॥ जइ णं भन्ते ! समणेणं जाव सम्पत्तेणं सत्तमस्स अस्स उवासगदसगाणं दस अज्झयणा पण्णत्ता पढमस्स | ण भन्ते ! समणेणं जाव सम्पत्तेणं के अटे पण्णते ? ॥ (सू० २) | तेणं कालेणं तेणं समएणमित्यादि, सर्वं चेदं ज्ञातधर्मकथाप्रथमाध्ययनविवरणानुसारेणानुगमनीयं, नवरं आनन्दे' इत्यादि रूपकं, तत्रानन्दाभिधानोपासकवक्तव्यताप्रतिबद्धमध्ययनमानन्द एवाभिधीयते, एवं सर्वत्र, 'गाहावइति । गृहपतिः ऋद्धिमद्विशेषः 'कुण्डकोलिए'त्ति रूपकान्तः। एवं खलु जम्बू ! तेणं कालेणं तेणं समएणं वाणियगामे नामं नयरे होत्था, वण्णओ, तस्स गं| वाणियगामस्स नयरस्स बहिया उत्तरपुरच्छिमे दिसीमाए दूइपलासए नामं चेइए, तत्थ णं वाणियगामे नयर जियसत्तू राया होत्था वण्णओ, तत्थ णं वाणियगामे आणन्दे नाम गाहावई परिवसइ, अड्डे जाव को अपरिभूए ॥ तस्स णं आणन्दस्स गाहावइस्स चत्वारि हिरण्णकोडीओ निहाणपउत्ताओ चत्तारि हिरण्ण Plelinelibrary.org Jain Education M enal For Personal & Private Use Only

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 110